पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०.४. सू°४.] ४७६ दशमं काण्डम् । ७८३ • त्वं जी॒णो॑ द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒ातो भ॑वसि वि॒िश्वतो॑मु॒खः ॥ २७ ॥ त्वम् । स्त्री । त्वम् । पुमा॑न् । अ॒सि॒ । त्वम् । कुमारः । उ॒त । वा । कुमारी । त्वम् । ज॒र्णः । द॒ण्डेन॑ । ब॒ञ्च॒सि॒ । त्वम् । जा॒तः । भवसि॒ । वि॒श्वत॑ःऽमुखः ॥ २७ ॥ उ॒तैष पि॒तोत वा॑ पुत्र ए॑षामु॒तैष ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः । एक ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जातः स उ गर्ने अन्तः ॥ २४ ॥ उ॒त । एषाम् । पि॒ता । उ॒त । वा । पुत्रः । याम् । उ॒त । एषाम् । ज्येष्ठः । उ॒त । वा । कनिष्ठः । एक॑ः । हृ । दे॒वः । मन॑सि । प्रवि॑िष्टः । प्रथ॒मः । ज॒ातः । सः । ॐ इति॑ । गर्भं | अ॒न्तः ॥ २८ ॥ पूर्णात् पूर्णमुदचति पूर्ण पूर्णेन॑ सिच्यते । उ॒तो तय विद्याम् यत॒स्तत् प॑रिषच्यते॑ ॥ २९ ॥ पूर्णात् । पूर्णम् । उत् । अ॒च॒ति॒ । पूर्णम् । पू॒र्णेन॑ । मि॒च्य॒ते । उ॒तो इति॑ । तत् । अ॒द्य | वि॒िधाम॒ | यत॑ः । तत् । प॒रि॒ऽसि॒च्यते॑ ॥ २९ ॥ ए॒षा सनी सन॑मे॒व जा॒तैषा पु॑राणी पर सवै बंभूव । म॒ही दे॒व्यु॑ेष विभा॒ाती सैकेनैकेन॑ मिष॒ता वि च॑ष्टे ॥ ३० ॥ (२८ ) ए॒षा । स॒न । सन॑म् । एव | जाता । ए॒षा । पुराणी । परि॑ । सर्व॑म् । ब॒भुव॒ । म॒ही । दे॒वी । उ॒षस॑ः । वि॒ऽभुती | सा । एकैनऽएकेन । मि॒िष॒ता । वि । चट्टे ॥३०॥ (२८ ) अवि॒ नाम॑ दे॒वत॑र्तेना॑स्ते॒ परी॑वृत्ता तस्या॑ रूपेणेमे वृक्षा हरि॑ता हरि॑ितस्रजः ॥ ३१ ॥ अवि॑ः । वै । नाम॑ । दे॒वता॑ । ऋ॒तेन॑ आ॒स्ते॒ परि॑ऽवृता । तस्या॑ । रूपेण॑ । इ॒मे । वृक्षाः । हरिता: । हरितऽस्रजः ॥ ३१ ॥ अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति । दे॒वस्य॑ पश्च॒ क़व्यं॒ न म॑मार॒ न जीर्यति ॥ ३२ ॥ अन्ति । सन्तैम् । न । जाति अन्ति । सन्त॑न् । न । पश्यति । 1 " • दे॒वस्य॑ प॒श्य॒ । काव्य॑म् । न । स॒मा । न । जय॑ति॒ ॥ ३२ ॥ K स॒प. २B व॒भुव॑. ३ BDK SDe C५ ३* ४K कनि (sic ). So we with all our authoritics. See Rw. ६P देव्यस्य॑ ।.