पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६४ अथर्वसंहितायां अ॒पूर्वेर्णेषता वाच॒स्ता व॑दन्तं यथाय॒थम् । वद॑न्ती॒र्य॑च॒ गच्छ॑न्ति॒ तदा॑हुर्ब्राह्म॑णं म॒हम् ॥ ३३ ॥ अपूर्वर्ण । वि॒ताः । वाच॑ः । ताः । व॒द॒न्ति॒ । य॒थाऽय॒थम् । वद॑न्तीः । यत्र॑ । गच्छ॑न्ति । तत् । आ॒हुः । ब्राह्म॑णम् । म॒हत् ॥ ३३ ॥ यत्र॑ दे॒वाश्च॑ मनुष्याश्वारा नाविवश्रुतः । अ॒पां त्वा पुष्पै पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम् ॥ ३४ ॥ यत्र॑ । दे॒वाः । च॒ । म॒नु॒ष्याः । च॒ । अ॒राः । नाभऽइव । श्रि॒ताः । अ॒पाम् । त्वा॒ा । पुष्प॑म् । पृच्छ्रामि॒ । यत्र॑ । तत् । मा॒यया॑ । हि॒तम् ॥ ३४ ॥ येभि॒र्वात॑ इष॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिश॑ स॒धीः । य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तार॑ः कत॒मे त असन् ॥ ३५ ॥ येभिः । वार्तः । इपितः । प्रऽवाति । ये | दर्दन्ते । पञ्च॑ | दिर्शः । सभ्रीचीः । । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वाः । अ॒पाम् । ने॒तार॑ः । क॒त॒मे । ते । आसन् ॥ ३५ ॥ इ॒मामे॑षां पृथि॒वीं वस्त॒ एकोन्तरि॑क्षं पको 'बसूव । दिव॑मेषां ददते॒ यो वि॑िध॒र्ता विश्वा॒ा आशा॒ प्रति॑ रश॒न्त्येक॑ ॥ ३६ ॥ इ॒माम् । एषाम् । पृथि॒वीम् । वस्ते॑ । एक॑ः । अ॒न्तरि॑क्षम् । परि॑ । एक॑ः । ब॒भू । दिव॑म् । ए॒पा॒म् । व॒द॒ते । यः । वि॒ऽध॒र्ता | विश्वा॑ः । आशः । प्रति॑ि । र॒क्षन्ति । एकै ॥ ३६ ॥ यो विद्यात् सूत्रं वित॑तं यस्मि॒न्नोता॑ प्र॒जा इ॒माः । सूत्रं सूत्र॑स्य॒ यो वि॒द्यात् स विद्याद् ब्राह्म॑णं म॒हत् ॥ ३७ ॥ यः । वि॒द्यात् । सूत्र॑म् | विऽत॑तम् । यस्मि॑िन् । आऽउ॑ताः । प्र॒ऽजाः । इ॒माः । सूत्र॑म् | सूत्र॑स्य । यः । वि॒धात् । सः । वि॒धा॒ात् । ब्राह्म॑णम् | म॒द्दत् ॥ ३७ ॥ वेदाहं सूत्रं वित॑तं॒ यस्मि॒न्नोः प्र॒जा इ॒माः । सूत्रं सूत्र॑स्य॒ाहं वे॒दाथो॒ो यद् ब्राह्म॑णं म॒हत् ॥ ३८ ॥ 1 वेद॑ | अ॒म् | सूत्र॑म् | विऽत॑तम् | यसिन् । आऽउताः । प्र॒जाः | इमः | सूत्र॑म् । सूत्र॑स्य । अ॒हम् । वे॒द॒ । अथो॒ इति॑ । यत् । ब्राह्म॑णम् | म॒हत् ॥ ३८ ॥ यद॑न्त॒रा द्यावा॑पृथि॒वी अभिरैत म॒दह॑न विश्वदाव्य: । १ B अपूर्वे° २ BKV वेदाथो.