पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ४. सू°४.] ४७६ दशमं काण्डम् । ७६५ यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्तात् के वासीन्मात॒रिश्वा॑ त॒दानम् ॥ ३९ ॥ यत् । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॑ ॥ अ॒ग्निः । पेत् । प्र॒ऽदह॑न् । वि॒श्व॒ऽव्यः । यत्र॑ । अति॑िष्टन् । एक॑ऽपत्नीः । पु॒रस्ता॑त् । क॑ऽइव | आ॒सीत् । मा॒त॒रिश्वा॑ । त॒दानी॑म् ॥ ३९ ॥ अ॒प्स्वा सन्मारवा॒ा प्रवि॑ष्टः प्रवि॑ष्टा दे॒वाः स॑ल॒लान्या॑सन् । बृहन् ह॑ तस्य॒ रज॑सो वि॒मानः पव॑मानो ह॒रित॒ आ वि॑वेश ॥ ४० ॥ अपऽसु । आसीत् । मात॒रिश्वा॑ । प्रवि॑िष्टः । प्रवि॑िष्टाः | दे॒वाः | सलिलानि । आसन् । बृ॒हन् । ह॒ । त॒स्थौ । रज॑सः । वि॒ऽमान॑ः । पच॑मानः । ह॒रिः । आ । वि॒वेश ॥ ४० ॥ उत्त॑रेणेव गाय॒त्रीम॒मृतेधि॒ि वि च॑क्रमे । साम्ना॒ा ये साम॑ स॑वि॒दुर॒जस्तद् द॑दृशे क्व ॥ ४१ ॥ । उत्तरेणऽइव | गायत्रीम् । अ॒मृते॑ । अधि॑ि । वि । चक्रमे । सु॒म्ना॑ । ये । साम॑ । स॒म्ऽवि॒दुः । अजः । तत् । ददृशे । क्व ॥ ४१ ॥ नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा | इन्द्र॒द्रो॒ न त॑स्यौ सस॒रे धंना॑नाम् ॥ ४२ ॥ नि॒ऽवेश॑नः । स॒मू॑ऽगम॑नः । वसू॑नाम् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा । इन्द्र॑ः । न । त॒स्थौ । सम्ऽअरे | धना॑नाम् ॥ ४२ ॥ पुण्डरीकं नव॑द्वारं त्रि॒िभिर्गुणेभि॒राव॑तम् । तस्मि॒न् यद् य॒क्षमा॑त्स॒न्वत् तद् वै ब्र॑ह्म॒वि विदुः ॥ ४३ ॥ पु॒ण्डरी॑कम् । नव॑ऽद्वारम् । त्रि॒िऽभिः | गुणैः । आऽर्वृतम् । तस्मि॑न् । यत् । य॒क्षम् । आ॒न्म॒न्ऽवत् । तत् । वै । ब्र॒ह्म॒ऽविद॑ः । वि॒दुः ॥ ४३ ॥ अ॒कामो धीरो॑ अ॒मृत॑ः स्वयंभू रसैन तृप्तो न कुत॑श्च॒नोन॑ः । S, मे॒व विद्वान् न वि॑िभाय मृत्योरात्मानं धीर॑म॒जरं युवान॑म् ॥४४॥ (२५) . अ॒कामः । धीर॑ः । अ॒मृत॑ः । स्व॒यम्ऽभूः | रसैन । तृतः । न । कुत॑ः । च॒न । ऊन॑ः । 4 ● नम् । ए॒व । वि॒द्वान् । न । यि॒ य । मृ॒त्योः । आ॒त्मान॑म् । धीर, । अ॒जर॑म् | युवा॑नम्॥४४॥ (९९) J C नुवाके द्वितीय मूक्तम् ॥ इति चतुर्थोनुवाकः ॥” १ PJ कऽईव ।. २ A वसू॑नाम् ३P स॒ऽगम॑नः ।