पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८६ अथर्वसंहितायां “अघायताम्” इति सूक्तम् आहुत्यर्थगोवधे विनियुज्यते । सा च वन्ध्या गौः शतीदनेत्युच्यते । तस्या धेन तस्या मांसाहुन्या च गद्यजनं तद् अमिष्टोमादपि अतिरात्रादपि च श्रेष्ठम् इत्यादिरूपा प्रशंसा । यैवं हन्यते तां प्रति हन्तृभ्यो मा भैषीस्त्वं देवी भविष्यसि त्वां स्वर्गे देवा गोप्स्यन्तीत्यादि प्रोत्साहनम् । यस्त्वां हन्ति यो वा पचति यो वा जुहोति स उत्तमं स्वर्ग ग तीत्यादिका गोभिवचनेन प्रशंसा सकियने गोमेधस्य || सांप्रदायिकास्तु एवम् । 'अघायताम्" इत्यर्थसूक्तेन शक्तीदनसवे निरुप्तहविरभिमर्शन संपातं दातृवाचनं दानं च कुर्यात् । तथा च सूत्रम् | अ- 'घायताम् इयत्र मुखम् अपिनयमानम् अनुमन्यते । सपनेषु वज्रं मात्रा वैषः [ २ ] इति निपतन्तम् । वेदिष्टे [ २ ] इति “ मन्त्रोक्तम् आस्तृणाति । विंशत्योदनासु श्रयणीषु शतम् अवदानानि वधिसंनद्धानि पृथगोदनेषपर्यादधति । मध्यमायाः प्रथमे 'मन्धिण्यामिक्षां दशमेभितः सप्तमप्तापूगन् परिश्रयति । पऋदशे पुरोडाशी अप्रै हिरण्यम् अपो देवीः [२७] इत्यप्रत उदकु- "म्भान् । बालास्ते [३] इति सूक्तेन संपातवर्ती प्रदक्षिणम् अभिम् अनुपरिणीयोपवेशन प्रक्षालनाचमनम् उक्तम् । पाणादकम् "आनीय भवामुष्णीदनस्यावदानानां च मध्यात् पूर्वार्धात द्विवदायोपरिष्टाद् उदकेनाभिधार्य जुहोति सोमेन पृतो जठरे साद 'ब्रह्मणाम् आयेषु नि दध ओदन त्वेत्यथ प्राश्नाति । अवस्न प्राश्नामि बृहस्पतेर्मुखेन इन्द्रस्य त्वा जठरे सादयामि वरुण- (( 'स्योदरे तद्यथाहुतम इटं प्राश्नीयाद् देवा॑ त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीरिगत प्राशितम् अनुमन्यते योग्निर्नृमँणा "( 46 "" “नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एप सुहुतोस्लोइनः स मा मा हिंमीत् परमे व्योमन् । सो अस्मभ्यम् अस्तु परमे व्यो 'मन्निति दातारं वाचगति । वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम्" इति कौ ०८.६॥ "( अघाय॒तामपि॑ ना मुर्खानि स॒पने॑षु॒ वज्र॑मर्पयै॒त॑म् । इन्द्रेण दत्ता प्र॑थमा शतौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गातुः ॥ १ ॥ अघऽय॒ताम् । अपि॑ । न॒ह्म॒ | मुर्खानि । स॒ऽपने॑षु । वज॑म् । अर्प॑य॒ । ए॒त॑म् । इन्द्रे॑ण । द॒त्ता । प्र॒थ॒मा । श॒तऽऔदना | आ॒तु॒व्य॒ऽनी । यज॑मानस्य | गा॒तुः ॥ १ ॥ वेदि॑ष्ट॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते । ए॒षा त्वा॑ रश॒नाम॑भीद् ग्रावा॑ रू॒षोध नृत्यतु ॥ २ ॥ वेवि॑ः । ते॒ । चर्म॑ । भवतु । ब॒हि॑िः । लोमा॑नि॒ । यानि॑ । ते॒ । । ए॒षा । त्वा । र॒श॒ना । अग्रभीत् । प्रा॒वा॑ त्वा॒ । ए॒षः । अधि॑ । नृ॒त्य॒तु ॥ २ ॥ बाला॑स्ते मोष॑णी: सन्तु जिला संमये । - शुद्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं प्रेहि शंतौदने ॥ ३ ॥ बाला॑ । ते॒ । प्र॒ऽउक्ष॑णीः । सू॒न्तु॒ । जि॒ह्वा । सम् | मा॒र्छु । अ॒न्ये॑ शुद्धा । त्वम् । य॒शिया॑ भू॒त्वा । दिव॑म् । प्रह। शत॒ऽओद॑ने ॥ ३॥ यः शतौद॑नां पच॑ति कामप्रेण स कल्पते 1 1 - B मध्ये. " १ R °ये॒तम्. 1No Vs Ve २ P एनम् ।. 2 V: नृष्णा.