पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ं अ: ५. सू° ९.] ४७७ दशमं काण्डम् । प्र॒ीता स्वजः सर्वे यन्ति यथाय॒थम् ॥ ४ ॥ यः । श॒तऽऔदनाम् । पच॑ति । कामऽप्रेण॑ | सः । कल्पते । प्र॒ीताः । हि । अ॒स्य॒ । ऋ॒त्विज॑ः । सर्वे । यन्त । य॒थाऽय॒थम् ॥ ४ ॥ स स्वर्गमा रोहति॒ यत्रास्त्रदि॒वं दि॒वः । अ॒पू॒पना॑भं कृत्वा यो ददा॑ति श॒तौद॑नाम् ॥ ५ ॥ सः । स्व॒ऽगम् । आ । रोहति॒ । यत्र॑ । अ॒दः । त्रि॒ऽदि॒वम् । दि॒वः । अ॒पृ॒पऽना॑भिम् । कृ॒त्वा । यः । ददा॑ति । श॒तऽओद॑नाम् ॥ ५ ॥ स तोकानसमा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः । हिर॑ण्यज्योतिषं कृत्वो यो ददा॑ति श॒तौद॑नाम् ॥ ६ ॥ सः । तान् । लोकान् । सम् । आप्नोति । ये । दि॒िव्याः । ये । च । पार्थिवाः । हिर॑ण्यऽज्योतिषम् । कृत्वा । यः । ददा॑ति । श॒तऽऔदनाम् ॥ ६ ॥ ये ते॑ देव शमि॒तार॑ः प॒क्तारो॒ ये च॑ ते॒ जना॑ । ते व सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥ ७ ॥ ये । ते । दे॒व । शमि॒ितार॑ः । प॒तार॑ः । ये । च । ते॒ । जना॑ः । ते । न्वा । सर्वे । गोप्स्यन्ति | मा । एभ्यः | भैषीः । शनऽ ओदने ॥ ७ ॥ वस॑वस्त्वा दक्षिणत उत्त॒रान्म॒रुत॑स्त्वा । आ॒दि॒त्याः प॒श्च॑ाद् गो॑प्स्यन्ति॒ समि॑ष्टोममति॑ द्रव ॥ ८ ॥ वस॑वः । त्वा । द॒क्षिण॒तः । उत्त॒रात् । म॒रुत॑ः । त्वा॒ । आदि॒त्याः । पश्चात् । गोप्स्य॒न्त । सा । अऽस्तो॒मम् । अति॑ । दे॒वं॑ ॥ ८ ॥ दे॒वाः पि॒तरो॑ मनुष्या गन्धर्वाप्स॒रस॑श्च॒ ये । ते सर्वे गोयन्ति॒ साति॑रा॒त्रति॑ द्रव ॥ ९ ॥ दे॒वाः । पि॒तर॑ः । म॑नु॒ष्याः गन्धर्व॒ऽअ॒प्स॒रस॑ः । च॒ । ये ते । । सर्वे । गोप्यन्ति । सा । अतिऽरात्रभू । अति | द्रव ॥ ९ ॥ अ॒न्तरि॑क्षं दवं॒ भूमि॑मादि॒त्यान् म॒रुतो॒ दिशः॑ । So we with all our Mss. See Rw. ७६७