पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां ● लोकान्स सर्वा॑नाप्नोति॒ यो दंदा॑ति श॒तौद॑नाम् ॥ १० ॥ (३० ) अ॒न्तरि॑क्षम् । दिव॑म् । भूमि॑म् । आ॒दि॒त्यान् । म॒रुतः॑ः । दिश॑ः । लोकान् । सः । सर्वोन् । आप्नोति । यः । ददा॑ति । श॒तऽऔदनाम् ॥ १० ॥ ( ३० ) घृ॒तं प्रा॒ोझन् सु॒भगा॑ दे॒वी दे॒वान् ग॑मिष्यति । ott प॒तार॑मध्ये॒ मा हिंसीर्दिवं मेहि शतौदने ॥ ११ ॥ - घृ॒तम् । प्र॒ऽउ॒क्षन् । सु॒ऽभगा॑ । दे॒वी । दे॒वान् । ग॒मि॒ष्य॒ति॒ । पक्तार॑म् । अध्ये | मा | हिंसीः । दिवं॑म् | प्र । इद्धि | शतऽओद्ने ॥ ११ ॥ ये दे॒वा दि॑िवि॒षो अन्तरिक्ष॒सद॑श्च॒ ये ये च॒मे भूम्यामधि॑ । तेभ्य॒स्त्वं धुंव सर्व॒दा क्षीरं सर्परथो॒ मधु॑ ॥ १२ ॥ ये । दे॒वाः । दि॒वि॒ऽसद॑ः । अन्तरिक्षऽसः । च॒ । ये । ये । च॒ । इ॒मे । भूम्या॑म् । अधि॑ । ते॒भ्य॑ः । त्वम् । ध्रु॒क्ष्व॒ । सर्वदा । क्षीरम् | सर्पः । अथो॒ इति॑ । मधु॑ ॥ १२ ॥ यत् ते शिरो यत् ते मुखं यौ कर्णौ ये च॑ ते॒ हनूं | आमक्ष दुहूतां दात्रे क्षीरं स॒र्परथो॒ मधु॑ ॥ १३ ॥ यत् । ते । शिर॑ः । यत् । ते । मुर्खम् । यौ । कर्णौ । ये इति । च । आ॒मिशा॑म् । दु॒ह॒ताम् । द॒ात्रे । क्षीरम् ।० ॥ १३ ॥ । हनु इति । यौ त॒ ओष्ठ॒ ये नासि॑के॒ ये शृङ्गे ये च॒ तेक्षि॑णी । आ॒मि० ॥ १४ ॥ यौ । ते॒ । ओशो॑ । ये इति॑ । नासि॑के॒ इति॑ । ये इति॑ । शृते॒ इति॑ । ये इति॑ । च॒ । ते । अक्षिणी इति ॥० ॥ १४ ॥ योना यहृदयं पुरी॑तत् स॒हक॑ण्ठिका । आ॒मिक्षां० ॥ १५ ॥ यत् । ते॒ । क़ोमा । यत् । हृद॑यम् । पुरि॒ऽतत् । स॒हऽक॑ण्ठका ॥० ॥ १५ ॥ 1 यत् ते॒ यकृ॒द् ये मत॑स्त्रे॒ यद॒दा॒न्त्रं याश्च॑ ते॒ गुदा॑ः । आ॒मि० ॥ १६ ॥ यस् । ते॒ । यकृ॑त् । ये इति॑ । त॑ने॒ इति॑ । यत् । आ॒न्त्रम् | यः | | ते॒ | गुः ॥ ॥१६॥ 1 ADR SC omit the viránma. A DRVPPJ ५Kलोस्रा (sic ). २ K यु॑क्ष्य (!). BKsDec. ४ So we with all our authori- B येते॒ (1). ६A3KRD0 मत॑स्ते॒. PÈ J मत॑स्ते॒ इति॑ । १BKVD ये Cr धुंक्ष. We with ties. Rw real यस्तै We with BDK SVC CP.