पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°५. सू° ९.] ४७७ दशमं काण्डम् । ७६९ यस्ते॒ शि॑यो॑ व॑नि॒ष्टु॑र्यौ कुक्षी यच॒ चर्म॑ ते । आ॒मि० ॥ १७ ॥ यः । ते । प्लाशिः । यः । व॒नि॑िषु॒ः । यौ । कृ॒क्षी इति॑ । यत् । च॒ । चर्म॑ । ते॒ ॥० ॥ १७ ॥ यते॑ म॒ज्जा यद॒स्य॒ यन्मांसं यच्च॒ लोहि॑तम् । आमि० ॥ १४ ॥ यत् । ते । म॒जा । यत् । अस्थि । यत् । मा॑सम् । यत् । च॒ | लोहि॑तम् ॥० ॥ १८ ॥ यौ ते बाहू • ये दोषणी॒ याव॑सो॒ या च॑ ते क॒कुत् | आ॒मि० ॥ १९ ॥ यो॑ । ते॒ । बा॒हू इति॑ । ये इति॑ । दु॒र्य॑णी॒ इति॑ । यौ । अंसो॑ । या । च॒ | ते॒ | क॒कुत् ॥ ० ॥ १९॥ यास्ते॑ ग्रीवा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पशे॑वः । आ॒मि० ॥ २०॥ (३१) याः । ते॒ । श्रीवाः । ये । स्कन्धाः | याः | पृष्टीः । याः । च॒ | पवः ॥० ॥ २०४ (३१ ) यौ त ऊरू अष्ठीवन्ती ये श्रोणी या च॑ ते अ॒सत् । आ॒मि० ॥ २१ ॥ यौ । ते । ऊरू इति । अप्रीवन्तौ । ये इति । श्रोणी इति । या । च । ते । भसत् ॥ ॥ २१ ॥ यत् ते पुच्छ्रं ये ते बाला यदूध॒ो ये च॑ ते॒ स्तना॑ः । आ॒मि० ॥ २२ ॥ यत् । ते॒ । पुच्छ॑म् । ये । ते॒ | वाः । यत् । ऊर्धः । ये । च॒ । ते॒ । स्तना॑ः ॥ ॥ २२ ॥ यास्ते जङ्घा याः कुष्टि॑िका ऋच्छरा॒ ये च॑ ते श॒फाः । आ॒मि० ॥ २३ ॥ याः । ते॒ । जङ्घः । याः । कुष्टि॑काः । ऋ॒च्छरा॑ः । ये । च । ते । शफाः ॥ ॥ २३ ॥ यत् ते चर्म शतौदने यानि लोमा॑न्य॒ध्ये | 0 । आ॒मिक्ष दुहतां दात्रे क्षीरं स॒र्परथो॒ो मधु॑ ॥ २४ ॥ यत् । ते॒ । चर्म॑ । शर्तंऽओद॒ने॒ । यानि॑ । लोमा॑नि । अ॒घ्न्ये॒ । आ॒मिना॑म् । दु॒ह॒ताम् । द॒ात्रे | वी॒रम् । स॒र्पः । अथो॒ इति॑ । मधु॑ ॥ २४ ॥ फ़ोडौस्तां पुरोडाशावाज्ये॑ना॒ निर्धारितौ । तौ प॒क्षौ देवि कृत्वा सा प॒तरं॒ दिवं॑ वह ॥ २५ ॥ क्रोडौ । ते॒ । स्त॒म् । पु॒रो॒ाशौ । आज्ये॑न । अ॒भिऽघा॑रि॒तौ । १३ लाशुर्यो hangel from एशियों. २ De°° chang to°° ABDKRŚY P PJ व॑नि॒ष्टुः 1 We with KCkin. So we with all our aathorities. See Rw. ४A दोषेणी PJ Cr दोषेणी इर्ति. We with BDKRSVP.C.P. ५ KK SDe पृष्ठी. CP पृष्ठी: 1. Pपृष्ठी: 1. We with AB DR Vc.rj. ५ BBRP अ॑ष्टीवन्तौ Þ ७ • कुष्टिकाः ।. १००