पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९० अथर्वसंहितायां नौ । प॒क्षौ । दे॒धि॒ / कृत्वा । सा । प॒क्तार॑म् । दिव॑म् । व॒हु ॥ २५ ॥ उ॒लूव॑ले मुस॑ल॒ यश्च॒ चर्म॑णि॒ यो वा भूर्ये तण्डुलः कर्णः । यं वा वा मात॒रश्वा॒ पव॑मानो म॒माथाग्निष्टोता सुहु॑तं कृणोतु ॥२६॥ उ॒लूव॑ले । मुस॑ले । यः । च॒ | चम॑णि । यः । वा । शूपें । त॒ण्डुलः । कर्णः । यम् । वा । वार्तः । मातरिश्व | पव॑मानः । ममार्थ | अग्निः । तत् । होता॑ । सुऽहु॑तम् । कृणोतु ॥ २६ ॥ अ॒पो दे॒वीर्मधु॑मतीर्घृत॒तो ब्रह्मण हस्ते॑षु प्रपृथक् सा॑दयामि । •्यत्का॑म इ॒दम॑भिष॒ज्वाभि॑ वोहं तन्मे॒ सर्व सं पंद्यतां व॒यं स्या॑म॒ पत॑यो रयीणाम् ॥ २७ ॥ ( ३२ ) ! अ॒पः । दे॒वीः । मधु॑ऽमतीः । घृ॒त॒ऽश्च॒त॑ः । ब्र॒ह्म॑णा॑म् । हस्ते॑षु । प्र॒ऽपृथक् । स॒द॒यामि॒ । यत्ऽका॑मः । इ॒दम् । अ॒भि॒ऽसि॒ञ्चाम॑ व॒ः । अ॒हम् । तत् । मे॒ । सर्व॑म् । सम् । पद्य- ताम् । व॒यम् । स्याम् | पत॑यः । रयीणाम् ॥ २७ ॥ (३२ ) इति पञ्चमेनुवाके प्रथमं सूक्तम् ॥. "नमस्ते जायमानाये " इति सूक्ते पूर्वसूक्तशा न केवलं मेध्यमांसात्मिका गौर्भवति अपि तु सा त्रिशसनादनन्तरं म हती काचिद् देवी भृत्वा देवेषु मध्ये सर्वात्मिका भवति यज्ञियेषु च यज्ञिया भवतीत्यादि तस्या माहात्म्यं प्रशंमा चोक्ता ॥ सांप्रदायिकास्तु एवम् । “नमस्ते जायमानायै” इत्यर्थसूतेन वशासके निरुप्तहविरभिमर्शनसंपातदातृवाचनदानानि कुर्यात् । तद् उक्त कोशिकेन । “नमस्ते जायमानायै [१०.१०] ददामि [ १२.४] इति वशाम् उदपात्रेण संपातत्रता संप्रोक्ष्याभि- "मयामिनिगद्य दद्याद् दाता वाच्यमानो भूमिष्ठा [३.२९.८ ] इत्येनां प्रतिगृह्णाति ” इति [को॰८.७] ॥ J नम॑स्ते॒ जाय॑मानायै जा॒ाताया॑ उ॒त ते॒ नम॑ः । बाले॑भ्यः॑ श॒फेभ्यो॑ रू॒पाया॑ये॒ ते॒ नमः॑ ॥ १ ॥ नर्मः । ते । जाय॑मानायै । जातायै । उत । ते । नर्मः ३ । 1 बालैभ्यः । शेफेर्भ्यः | रूपाय॑ । अध्ये | ते॒ । न॑र्मः ॥ १ ॥ यो वि॒िद्यात् स॒प्त म॒वत॑ः सप्त विद्यात् प॑रा॒वत॑ः । शिरो॑ य॒ज्ञस्य॒ यो वि॒िद्यात् स वृशां प्रति गृह्णीयात् ॥ २ ॥ यः । विद्यात् । स॒प्त । प्र॒वः । स॒प्त । विद्यात् । पराऽवर्तः | शिर॑ः । य॒ज्ञस्य॑ । यः । वि॒िद्यात्। सः । व॒शाम् । अति॑ । गृह्णीयात् ॥ २ ॥ Poसचाम॑ ।. ३ P वि॒द्यात्।. We with Þ J. १ P ब्राह्मणम् ।. २