पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०.५. सू°१०.]४१८ दशमं काण्डम् | वेद॒ाहं स॒प्त प्र॒वत॑ स॒प्त वे॑द परा॒वत॑ः । शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोम॑• चास्यां विचक्षुणम् ॥ ३ ॥ वेद॑ | अहम् । स॒प्त | प्र॒ऽवर्तः । स॒प्त | वेद | पराऽवर्तः । शिर॑ । य॒ज्ञस्य॑ । अ॒हम् । वे॒द॒ | सोम॑म् । च॒ । अ॒स्याम् | विचक्षणम् ॥ ३ ॥ यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः । व॒शां स॒हस्र॑धारां ब्रह्म॑णाच्छादामसि ॥ ४ ॥ यया॑ । द्यौः । यया॑ । पृथि॒षी । यया॑ । आप॑ । रू॒पि॒ताः । इ॒माः । व॒शाम् । स॒हस्र॑ऽधाराम् । ब्रह्म॑णा । अ॒च्छ॒ऽआव॑दामसि ॥ ४ ॥ श॒तं तं॒साः श॒तं दोग्धार॑ः श॒तं गो॒प्तारो अधि॑ि पृष्ठे अ॑स्याः । ये दे॒वास्तस्यो॑ प्रा॒णन्ति॒ ते व॒शां वि॑दुरेक॒धा ॥ ५ ॥ श॒तम् । सं॒साः । श॒तम् । द॒ोग्धाः । श॒तम् । गोप्तार॑ः । अधि॑ । पृ॒ष्ठे । अ॒स्मा॒ः । ये | दे॒वाः । तस्या॑म् । प्रा॒णन्ति । ते । व॒शाम् । वि॒दुः । एकऽधा ॥ ५ ॥ य॒ज्ञप॒दीरा॑क्षीरा स्व॒र्धामा॑णा महीका । व॒शा पर्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा ॥ ६ ॥ . ७९१ यशऽपदी | इरा॑ऽक्षीरा । स्वधाऽप्रा॑णा | महीका । व॒शा । प॒र्जन्य॑ऽपत्नी । दे॒वान् । अपि॑ । ए॒ति॒ । ब्रह्म॑णा ॥ ६ ॥ अनु॑ त्वा॒ग्निः प्रवि॑श॒दनु॒ सोमो॑ व॒शेवा । ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ व॒शे ॥ ७ ॥ अनु॑ । त्वा॒ । अ॒ग्निः । म | अवि॒शन् । अनु॑ । साम॑ः । व॒शे । त्वा । ऊध॑ः । ते॒ । भ॒द्रे॒ । प॒र्जन्य॑ः । वि॒ऽद्युत॑ः । ते॒ । स्तना॑ः । व॒शे ॥ ७ ॥ अपस्त्वं धुंझे प्रथमा उर्वरा अप॑रा वशे । तृतीयं॑ रा॒ष्ट्रं धुंक्षेन्न॑ वी॒ी व॑रो॒ त्वम् ॥ ४ ॥ . •अ॒पः । त्वम् । घृ॒ते॒ । प्र॑थ॒माः । उ॒र्वरा॑ः । अप॑राः । धुरो | 11 तु॒तीय॑म् । रा॒ष्ट्रम् । ध्रु॒ते॒ । अन्न॑म् ।\अ॒रम् । व॒शे ५ त्वं ॥ ८ ॥ १P विदुः ।. 3BRC- क्षीरा. ३Kध्यु. ४Kध्यु | PJCr धुझे I. We with P