पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां यदा॑दि॒त्यैर्हृयमा॑नो॒पति॑ष्ठ ऋ॒तावरि । इन्द्र॑ स॒हस्रं पात्र॒न्सोम॑ त्वापाययद् • वशे ॥ ९ ॥ यत् । आ॒दि॒त्यैः । हू॒यमा॑ना । उ॒प॒ऽअति॑ष्ठः । ऋ॒त॒ऽव॒र इन्द्र॑ । स॒हस्र॑म् । पात्रा॑न् । सोम॑म् । त्वा॒ा । अपा॑य॒य॒त् । व॒शे ॥ ९ ॥ यद॒नूचीन्द्रमैरात व ऋषभोव्हंयत् । ७९२ तस्मा॑त् ते वृत्र॒हा पय॑ वी॒रं क्रुद्धो हरद् वशे ॥ १० ॥ (३३) यत् । अ॒नूची॑ । इन्द्र॑म् । ऐः । आत् । त्वा । ऋ॒ष॒भः । अह॑य॒त् । तस्मा॑त् । ते॒ । वृ॒त्र॒ऽहा । पय॑ः । क्ष॒रम् । क्रुद्धः । अद्वै॑र॒त् । व॒शे | ॥ १० ॥ (३३) यत् ते॑ क्रुद्धो धन॑पति॒रा क्षीरमंह॑र॒द् वशे । इदं तद्य नाक॑त्रिषु पात्रेषु रक्षति ॥ ११ ॥ यन् । क्रुद्धः इः । धन॑ऽपतिः । आ । क्षीरम् | अह॑रत् । व॒शे । इ॒दम् । तत् । अ॒द्य | नार्कः | त्रिषु | पात्रेषु | रक्षति ॥ ११ ॥ त्रि॒षु पात्रे॑षु तं सोम॒मा दे॒व्यह॑र॒द् व॒शा । अर्थर्वा यत्र दीक्षितो ब॒र्हिष्यास्तं हिर॒ण्यये॑ ॥ १२ ॥ त्रि॒िषु । पात्रे॑षु॒ । तम् । सोम॑म् । आ । दे॒वी । अहरत् । व॒शा । अर्थर्वा । यत्रे | दीक्षितः । वर्द्दिपि । आस्तं । हिरण्यये ॥ १२ ॥ सं हि सोमे॒नाग॑त॒ समु॒ सर्वेण प॒द्धता॑ । व॒शा स॑मु॒द्रमध्य॑ष्ठाद् गन्धर्वैः क॒लिभः स॒ह ॥ १३ ॥ स॒म् । हि ' सोमे॑न । अंग॑त । सम् । ॐ इति । सर्वेण । प॒त्ऽवता॑ । व॒शा । स॒मु॒द्गम् । अधि॑ । अ॒स्था॒ात् । ग॒न्ध॒र्वैः । क॒लऽभि॑ः । स॒द्व् ॥ १३ ॥ सं हि वाते॒नाम॑त॒ स सर्वैः पतत्रिभिः । ३ १ K याति॑िष्ठ २ABKR V 'D: 'वर्ष° C °त्व॑वृष॒भो . We with D K S ABB DKKRŚVDCs भोई अह्वयत् | We with P J CP. ४ ABDKRDC Cs क्रुद्धोह°. We with KŚv PPJCP. 4K S भी/महर' ६ B दे॒व्यह॑रशा ७ K यं- ष्ठाङ्गन्धर्वैः < P अरोतः 1. P had आर्गत but lhas clanged it to अर्गत I. We with J Cr..