पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० १०.],४७८ दशमं काण्डम् । व॒शा स॑मु॒द्रे मातृ॑त्य॒दृच॒ सामा॑नि॒ बिभ्रती ॥ १४ ॥ ॥ सम् । हि । वातैन । अग॑त । सम् | ऊं इति । सर्वैः । पतत्रिऽभिः । व॒शा । स॑मु॒द्रे । प्र । अ॒नृत्य॒त् । ॠच॑ । सामा॑नि । बिभ्रंती ॥ १४ ॥ सं हि सूर्येणाग॑त॒ समु॒ सर्वे॑ण॒ चक्षु॑षा । व॒शा स॑मु॒द्रमत्य॑ख्यद् भ॒द्रा ज्योति॑षि॒ विभ्रंती ॥ १५ ॥ सम् । हि । सूर्येण । अग॑त । सम् । ऊं इति । सर्वेण | चक्षुषा । च॒शा । स॒मु॒द्रम् । अति॑ । अ॒ख्य॒त् । भ॒द्रा | ज्योति॑पि । बिभ्रंती ॥ १५ ॥ अभीवृ॑ता॒ हिर॑ण्येन॒ यदति॑िष्ठ ऋतावरि । अश्व॑ समु॒द्रो भू॒वाय॑स्कन्दद् वशे त्वा ॥ १६ ॥ अभिऽवृता । हिर॑ण्येन । यत् । अति॑िष्टः । ऋतऽवरि । अवः॑ः । स॒मु॒द्रः । भू॒त्वा । अधि॑ । अ॒स्क॒न्द॒त् । व॒शे । त्वा॒ ॥ १६ ॥ तद् भ॒द्राः सम॑गच्छन्त व॒शा देष्ट्यथो॑ स्व॒धा | अर्थर्वा यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥ १७ ॥ तत् । भद्राः । सम् | अगच्छ॒न्त॒ | च॒शा | देष्ट्री । अथो॒ इति॑ स्व॒धा | अर्थर्वा । यत्र॑ । दीक्षितः । बर्हिषि । आस्तं । हिरण्यये ॥ १७ ॥ व॒शा मा॒ाता रा॑ज॒न्यस्य व॒शा मा॒ता स्व॑धि॒ तव॑ । व॒शाया॑ य॒ज्ञ आयु॑धि॒ तत॑श्चि॒तम॑जाय ॥ १७ ॥ यशा । माता । राजन्य स्य | व॒शा | माता । स्व॒धे । तव॑ । व॒शाया॑ । य॒ज्ञे । आयु॑धम् । तत॑ः । चि॒तः । अजायत ॥ १८ ॥ ऊ॒र्ध्वो वि॒न्दुरुद॑चद् ब्रह्म॑णः ककु॑दा॒दधि॑ । तत॒स्त्वं ज॑ज्ञषे वशो॒ ततो॒ होता॑जायन ॥ १९ ॥ ऊ॒र्ध्वः । वि॒न्दुः | उत् । अत् । ब्रह्म॑णः । कदाधि । तत॑ः । त्वम् । जशिषे । चशे रतः | होतो | अजायत ॥ १९ ॥ 1 आस्त्रस्ते गाथां अभवन्तु॑ष्णहा॑भ्यो॒ बलै वृशे : .. ७९३ १ P here has simply and distmetly noi आ. २ K अभवदुष्णि° ३K K पलं वशे.