पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहितायां पाज॒स्याज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑ ॥ २० ॥ (३४ आ॒स्नः । ते॒ । गाथा॑ः । अ॒भवन् । उ॒ष्णहा॑भ्यः । बल॑म् । व॒शे । पाजस्यात् । जज्ञे । यशः । स्तने॑भ्यः । र॒श्मय॑ः | तवं ॥ २० ॥ (३४) इ॒र्माभ्या॒मय॑नं॑ जा॒तं सक्यभ्यां च वशे तव॑ । आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒द्रा॒दधि॑ वी॒रुधः॑ ॥ २१ ॥ ई॒र्माभ्या॑म् । अय॑नम् । जा॒तम् । सधऽभ्याम् । च॒ । व॒रो । तव॑ । आ॒न्त्रेभ्य॑ः । ज॒ज्ञिरे । अ॒त्राः । उ॒दत् । अधि॑ । वी॒रुधः॑ः ॥ २१ ॥ यद्दुद वरु॑णस्यानुप्रावि॑िशघा वशे । तत॑स्त्वा ब्रह्मोद॑य॒त् स हि ते॒त्रमवेत् तव॑ ॥ २२ ॥ ७९४ यत् । उ॒दर॑म् । वरु॑णस्य । अनु॒ऽप्रावि॑शथाः । व॒शे । तत॑ । त्वा॒ । ब्र॒ह्मा । उत् । अह्वयत् । सः | हि । ने॒त्रम् । अवे॑त् । तव॑ ॥ २२ ॥ सर्वे॒ गर्भोदवेपन्त॒ जाय॑मानादसूखः । स॒सुव॒ हि तामा॒ाहुर्व॒शेति॒ ब्रह्म॑भिः कृ॒प्तः स ह्यस्या॒ा बन्धुः ॥ २३ ॥ सर्वे॑ । गत् । अवेपन्त॒ । जाय॑मानात् । असुस्वः । । स॒सूवः॑ । द्दि । ताम् । आ॒दुः । व॒शा । इति॑ । ब्रह्म॑ऽभिः । लृप्तः । सः । हि । अ॒स्या॒ः । बन्धुः ॥ २३ ॥ यु॒ध॒ एक॒ः सं सृ॑जति॒ यो अ॑स्य॒ एक॒ इद् व॒शी । तरीसि यज्ञा अ॑भव॒नं तर॑सा॒ चक्षु॑रभवद् व॒शा ॥ २४ ॥ युध॑ ं। एक॑ः । सम् । सृज॒ति॒ । यः । अ॒स्या॒ाः । एक॑ः । इत् । व॒शी तरू॑सि । यः । अभवन् । तर॑सा॒म् । चञ्जुः । 'अ॒भवत् । व॒शा ॥ २४ ॥ व॒शा य॒ज्ञं प्रत्य॑गृह्णाद् व॒शा सूर्य॑मधारयत् । व॒शाया॑म॒न्तर॑विश॑दोद॒नो ब्रह्मण स॒ह ॥ २५ ॥ + व॒शा । य॒शम् । प्रति॑ । अ॒गृह्णात् । व॒शा । सूर्य॑म् । अ॒धारयत् । व॒शाया॑म् । अ॒न्तः । अ॒वि॒िश॒त् । ओद॒नः । ब्र॒ह्मणा॑ । स॒ह ॥ २५ ॥ 3 ABDSV अ॑भव॒त्तर॑ ३P सृजाति॒ |. १ एम्. ४ K विशुदौ.