पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ५. सू० १०.] ४७८ दशमं काण्डम् | मृ॒त्युमुपा॑स॒ते । व॒शामे॒वामृत॑माहुर्व॒शा॑ व॒शेदं सर्व॑मभवद् दे॒वा म॑नु॒ष्या॑ असु॑राः पि॒तर॒ ऋष॑यः ॥ २६ ॥ व॒शाम् । ए॒व । अ॒मृत॑म् । आ॒हुः । व॒शाम् । मृ॒त्युम् । उप॑ । आ॒स॒ते । । व॒शा । इ॒दम् । सर्व॑म् । अ॒भवत् । दे॒वाः । म॒नु॒ष्यः । असु॑राः | पि॒तर॑ः | ऋष॑यः ॥२६॥ य एवं विद्यात् स व॒शां प्रति॑ि गृह्णीयात् । तथा॒ हि य॒ज्ञः सर्व॑पाद् दु॒हे द॒ात्रेन॑पस्फुरन् ॥ २७ ॥ यः । ए॒वम् । वि॒द्यात् । सः । व॒शाम् । प्रति॑ि । गृह्णीयात् । तथा॑ । हि । य॒शः । सर्व॑ऽपात् । दु॒हे । दु॒त्रे । अन॑पऽस्फुरन् ॥ २७ ॥ ति॒स्रो जि॒िह्वा वरु॑णस्या॒ान्तदी॑त्या॒सन । तासां॒ या मध्ये राज॑ति॒ सा व॒शा दु॑ष्म॑ति॒ग्रहा॑ ॥ २४ ॥ निस्रः । जिह्वाः । वरु॑णस्य । अन्तः । दीद्यति । आसनि॑ । तासा॑म् । या । मध्ये॑ । रा॒ज॑ति । सा । व॒शा । दु॒ऽप्र॒ति॒ग्रहा॑ ॥ २८ ॥ चतुर्धा रेतो॑ अभ॑वद् व॒शाया॑ । आपस्तुरीयममृतं तुरीयं य॒ज्ञस्तुरीयं प॒शवस्तुरीयम् ॥ २९ ॥ च॒तु॒ःऽधा । रेत॑ः । अ॒भवत् । व॒शाया॑ः । आप॑ः । तुरी॑यम् । अ॒मृत॑म् | तुरी॑यम् । य॒ज्ञः | तुरी॑यम् । प॒शवः॑ः | तुरी॑यम् ॥ २९ वृशा धौर्वशा पृथिवी वशा विष्णुः॑ प्र॒जाप॑तिः । व॒शाया॑ दुग्धम॑पिबनसाध्या वस॑वश्च मे ॥ ३० ॥ ७९५ वशा । द्यौः । वशा । पृथि॒वी । वशा । विष्णुः । प्र॒जाऽप॑तिः । व॒शाया॑ । दु॒ग्धम् । अ॒पि॑य॒न् । स॒ध्या । वस॑वः ! च॒ । ये ॥ ३० ॥ वशाय दुग्धं पीला साध्या वस॑श्च॒ ये... ते वै ब्र॒स्य॑ वि॒ष्टपि॒ पयो॑ अस्या॒ उपा॑सते ॥ ३१ ॥ व॒शाया॑ः । दु॒ग्धम् । पी॒त्वा । स॒ध्याः । वस॑वः॑ः । च॒ । ये । ते । वै । ब्र॒ध्नस्य॑ । वि॒ष्ट॒पि॑ । पच॑ - अ॒स्या॒ाः । उप॑ । अ॒सते ॥ ३१ ॥ १ ABDKKRŚC÷ दु॑मति॒महा॑. We wiua V Dc. २P य॒ध्नस्य॑. We with PJC