पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/७९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहित्प्रयां सोम॑मेना॒मेक॑ दु॒ह्रे घृ॒तमेक उपा॑सते । य ए॒वं वि॒दुषे॑ व॒शा॑ दु॒दुस्ते ग॒तास्त्रि॑दि॒वं 'दि॒वः ॥ ३२ ॥ सोम॑म् । ए॒न॒म् । एकै । दु॒हे । घृ॒तम् । एकै । उप॑ । आ॒स॒ते । ७९६ ये । ए॒वम् । वि॒दुषे॑ । व॒शाम् । दुः । ते । गताः । त्रि॒ऽवि॒वम् । दि॒वः ॥ ३२ ॥ ब्राह्मणेभ्यो व॒शां दुत्वा सर्वा॑लो॒कान्सम॑नुते । ऋ॒तं स्या॒मप॑त॒मपि॒ ब्रह्मा तर्पः ॥ ३३ ॥ ब्राह्मणेभ्य॑ः । व॒शाम् । द॒त्त्वा । सर्वान् | लो॒कान् । सम् । अ॒श्रुते॒ । ऋ॒तम् । हि । अ॒स्या॒म् । आर्पितम् । अपि॑ । ब्रह्म॑ । अथो॒ इति॑ । तप॑ः ॥ ३३ ॥ वशां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्य उ॒त । व॒शेदं सर्व॑मभवद् यावत् सूर्यो॑ वि॒पश्य॑ति ॥ ३४ ॥ (३५ ) व॒ाम् । दे॒वाः । उप॑ । जीव॒न्त॒ । व॒शाम् । मनुष्याः । उ॒त । व॒शा | इ॒दम् । सर्व॑म् । अ॒भवत् । याव॑त् । सूर्यः । वि॒िऽपश्य॑ति ॥ ३४ ॥ (३५) १ P PJ V CP यः ।. पञ्चमेनुवाके द्वितीयं सूक्तम् ॥ पञ्चमोनुवाकः ॥ इति दशमं काण्डं समाप्तम् ॥