पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । तृतीया ॥ अ॒ग्निः परि॑षु॒ धाम॑सु काम भूतस्य सम्राडेको वि रा॑जति ॥ ३ ॥ अ॒ग्निः । परे॑षु॒ । धाम॑ऽसु । काम॑ । भू॒तस्य॑ । भव्य॑स्य । स॒म्ऽराट् । एक॑ः । वि । राजति॒ ॥ ३ ॥ [अ० ४. सू०३७.]२१० ० भव्य॑स्य । ७१ परेषु उत्कृष्टेषु धामसु स्थानेषु अग्नि: एक एव सम्राट् सम्यग् राज- मान: भूतस्य उत्पन्नस्य भव्यस्य उत्पत्स्यमानस्य च कामः कामयिता का ममदो वा भूवा वि राजंति विशेषेण दीप्यते ॥ चतुर्थी ॥ उप॒ प्रागा॑त् सहस्राक्षो यु॒क्त्वा श॒पयो॒ो रथ॑म् । श॒प्तार॑मन्चि॒च्छन् मम॒ वृक॑ इ॒वाव॑मतो गृ॒हम् ॥ १॥ उप॑ । म । अ॒गा॒ात् । स॒ह॒स्र॒ऽअ॒क्षः । यु॒क्त्वा । श॒पय॑ः । रथ॑म् । श॒प्तार॑म् । अ॒नु॒ऽइ॒च्छन् । मम॑ । वृक॑ऽइव । अवि॑ऽमतः । गृ॒हम् ॥ १ ॥ सहस्राक्ष इन्द्रः शपथ: शापक्रियायाः कर्ता सन् रथं युक्ता अश्वा- भ्यां संयोज्य उप अस्मत्समीपं प्रागात् । आगत्य च मम मदीयं शप्ता- रम् शापकारिणं शत्रुं जिंघांसतु । तत्र दृष्टान्तः । अविमतः अवीनां स्वामिनः पुरुषस्य गृहं वृक इव । यथा वृकः आगत्य तदीयान् अवीन हन्ति तद्वद् इत्यर्थः ॥ पञ्चमी ॥ परि॑ णो वृद्धि शपथ हुंदम॒ग्निरि॑वा॒दह॑न् । श॒प्तार॒मत्र॑ नो जहि दि॒वो वृक्षमि॑वा॒शनि॑ः ॥ २ ॥ परि॑ । नः॒ । वृ॑हि॒ । श॒पथ | हंदम् | अग्निऽइ॑व । दह॑न् । १ So we with BD. C हृद° correeted into हद. AKKRŚPPJVC हृदम्. The reading इदम् for हदम्, explained by Sayana, may have arisen front it misreading of the letter हू° for T° 1 So S. Sayan stest in S reads अन्विच्छ.