पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[अ॰ ४. सू° ३९.]२१२ षष्ठं काण्डम् । स्वरितत्वम् । तस्मिन् राजकुमारे आयतायाम् आयम्यमानायाम आताड्यमानाया दुन्दुभौ च या विधिरस्ति । अश्वस्य वाजे शीघ्रगमने पुरुषस्य मायौ शब्दे उच्चैर्घोषलक्षणे या विपिरस्ति । या च त्विष्यात्मिका देवी सुभगा सौभाग्ययुक्ता इन्द्रं देवं जजान जनयामात सा नः अस्मान् [ वर्चसा] तेजसा [ संविदाना] संजानाना ऐतु आगच्छतु । दानेति । “समो गम्मृच्छि॰" इति आत्मनेपदम् ॥ पञ्चमी । संवि- ७५ यथो॑ ह॒विव॑र्धता॒मिन्द्र॑जूतं स॒हस्रवीर्य सुभृतं॒ सह॑स्कृतम् । प्र॒सम्रा॑ण॒मनु॑ दीर्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥ १ ॥ यश॑ । ह॒विः । व॒र्धाम् । इन्द्र॑ऽजूतम् । स॒हस्र॑ऽवीर्यम् । सु॒ऽभृ॑तम् । स- है:ऽकृतम् । 1 प्र॒ऽसम्रा॑णम् । अनु॑ । दीर्घाय॑ । चक्ष॑से । ह॒विष्म॑न्तम् । मा॒ । व॒र्धय॒ । ज्ये॒- ठऽता॑तये ॥ १ ॥ यशः व्यापकम् । X अशू व्याप्तौ इत्यस्माद् अशेर्युट् च [ उ° ४. १९०] इति असुनि युडागमः । यहा फलभूतस्य यशसो हेतुत्वात् तत्कारणं हविरपि यशः । तद् वर्धताम् समृध्यताम् । कथंभूतम् । इन्द्रजू- तम इन्द्रम उद्दिश्य अस्माभिः प्रेरितं दत्तं सहस्रवीर्यम् अपरिमितसाम- र्थ्ययुक्तं सुर्वृतम् सुष्ठु वर्तमानं परिवर्तमानं सहस्कृतम् सहसः पराभिभ- वनक्षमस्य बलस्थ कारकं प्रसस्रणम् मसरणशीलम् । सृ गतौ इत्यस्माद् यङ्लुगन्तात् ताच्छ्रीलिकश्चानश् । उद्दिश्यमाना देवता यादृक्परिमाणयुक्तं हवि: कामयते तावत्पर्यन्तं मन्त्रसामर्थेन अभिवर्धमा- नम् इत्यर्थः । तथा च तैत्तिरीयकम् । “धान्यम् असि । धिनुहि देवान् । 'इत्याह । एतस्य यजुषो वीर्येण यावद् एका देवता कामयते यावद् एका "तावद् आहुतिः प्रयते " इति [तै० ब्रा० ३.२ ६. ४] । अनु ईह- शस्य हविषो वर्धनानन्तरं हविष्मन्तम् तेन हविषा मुक्तं मा मां यजमानं दीर्घाय चक्षसे चिरकालभाविने दर्शनाय ज्येष्ठतात्ये सर्वश्रेष्ठ्याय च हे ·