पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ". हे द्यावापृथिवी द्यावापृथिव्यौ युवयोः प्रसादाद् इह अस्मिन् देशे नः अस्माकम् अभयम् भयराहित्यम् अस्तु । चोरव्याघ्रादिजनितस्य भ यस्य निवृत्तिर्भूयाद् इत्यर्थः । तथा सोमचन्द्रः सविता सूर्यश्च नः अस्मा- कम् अभयं कृणोतु करोतु । तथा द्यावापृथिव्योर्मध्ये वर्तमानम् उरु वि- स्तीर्णम् अन्तरिक्षं नः अस्माकम् अभयम् अस्तु । तंत्रत्याद् निमित्ताद् भयं मा भूद् इत्यर्थः । [सप्तर्षीणाम् ] विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यपः [ आश्व ० प ० १ ] इत्येवं प्रसिद्धा ये सप्त ऋषयः सन्ति तेषां संबन्धिना हविषा अस्माभि- र्दीयमानेन नः अस्माकम् अभयम् अस्तु । सप्तर्षीणाम् इति । सप्त च ते ऋषय इति विगृह्य “दिक्संख्ये संज्ञायाम्" इति समासः ॐ ॥ द्वितीया || अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑त्र॒ ऊजै सु॒भू॒तं स्व॒स्ति स॑वि॒ता न॑ः कृ॒णोतु अ॒श॒ञ्चि॑न्द्र॒द्रो॒ अभ॑यं नः कृ॒णोल॒न्यत्र॒ राजा॑म॒भि या॑तु म॒न्युः ॥ २ ॥ । 1 अ॒स्मै । ग्रामा॑य । प्र॒ऽदिश॑ः । चत॑स्रः । ऊर्ज॑म् । सु॒ऽभू॒तम् । स्व॒स्ति । सव- ज्ञा । नः । कृणोतु । अ॒श॒त्रु । इन्द्र॑ः । अभ॑यम् । नः॒ । कृ॒णोतु॒ । अ॒न्यत्र॑ । रा॒ज्ञम् । अ॒भि । य- तु । मन्युः ॥ २ ॥ अस्मै ग्रामाय । ४ षष्ठ्यर्थे चतुर्थी । दावासभूतस्य प्रदिशश्चतस्रः प्रकृष्टाः माच्याद्याश्चतस्रो दिशः । त्यन्तसंयोगे' द्वितीय . अस्य ग्रामस्य अस्म- "० अ- X "" प्रागादिसर्वदिक्षु ऊर्जम् अन्नं सुभूतम् सुष्ठु उत्पन्नं स्वस्ति । अविनाशिनामैतत् । अविनाशोपलक्षितं क्षेमम् ए- तत् सर्वे नः अस्माकं सविता सर्वस्य प्रेरको देवः सूर्यः कृणोतु करो- १ BDK अशावड़ा K अशनिवरिन्द्रो, which nay ihe intended fion अशत्रुरिन्द्रा of Sayaya. We with ABRSPPJVC, Cr. 2S0 PPJC1r \ Kaneertain. 1S' हविपानः for हविषा.