पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये विषयज्ञानजनन्यै । श्रुताय श्रवणजनितज्ञानाय चक्षसे दर्शनाय चाक्षुष- ज्ञानाय । सर्वत्र ताद चतुर्थी छु । हविषा आज्यादिना विधेम परिचरेम ॥ मनआदिसिद्ध्यर्थं वयं पञ्चमी ॥ to अपानाय॑ व्या॒नाय॑ प्रा॒णाय॒ भूरि॑धायसे । सर॑स्वत्या उरु॒व्यचे॑ वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ २ ॥ अ॒पा॒नाय॑ वि॒ऽआ॒नाय॑ । प्रा॒णाय॑ । भूरि॑ऽधायसे । सर॑स्वत्यै । उ॒रु॒ऽव्यचे॑ । वि॒धेम॑ । ह॒विषा॑ । व॒यम् ॥ २॥ अपानाय अपानवायवे । मुखनासिकाभ्यां बहिर्विनिर्गतस्य समीरणस्य पुनरन्तःप्रवेशः अपाननव्यापार | व्यानाय विविधम् अननम् ऊर्ध्वाधोवृ- त्रिपरित्यागेन तस्य समीरणस्य अवस्थानं व्यानः । “अथ य: प्राणापा- नयोः संधिः स व्यानः” इति हि श्रुतिः [छा° उ० १.३.३] | प्राणाय । शरीरस्थस्य प्राणवायोर्मुखनासिकाभ्यां बहिर्विनिर्गमनं प्राणनव्यापारः प्रा- णः । तस्मै । एवं प्राणापानव्यानवृत्तिभेदेन त्रैधम् अवस्थिताय मुख्य- प्राणाय भूरिधायसे भूरि बहुलं धारयित्रे । वहिहाधाञ्भ्यश्छन्द- सि [उ०४,२२०] इति असुन् । तस्य णिवद्भावाद् ण्कृतो: ” इति युगागमः । प्तिकर्मा । अस्मात् कर्तरि विच् हु । बहुलं ज्यामुवत्यै सरस्वत्यै वा

  • “क्रियाग्रहणं कर्तव्यम्” इति कर्मण: संप्रदानत्वाञ्च-

उदीरितलक्षणं प्राणं सरस्वतीं च हविषा आज्यादिना व तथा उरुव्यचे | ग्देवतायै । तुर्थी । यं विधेम परिचरेम ॥ 'आतो युक् चि- व्यचतिर्व्या- षष्ठी ॥ मा नो॑ हासिषु॒रृष॑यो॒ो दैव्या॒ा ये त॑नूपा ये न॑स्त॒न्व स्तनूजाः । अम॑र्त्या म॑ अ॒भि न॑ः सवध्व॒मायु॑र्धत प्रत॒रं जी॒वसे॑ नः ॥ ३ ॥ १'S मयं. C- मन्यो rected to मयं. 1S' अवधि for अव.