पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू° ४४.]२१७ षष्ठं काण्डम् । ६५ 'अस्थाद् द्यौः" इति तृचेन अपवादभैषज्यकर्मणि स्वयं पतितं गो- शृङ्खं संपात्य तद् उदके निधाय अभिमन्य तद् उदकम् आचामयेत् प्रोक्षेचं | सूत्रितं हि । 'अस्थाद् द्यौरित्यपवातायाः स्वयंले गो- शृङ्गेण संपातवता जपन्" इति [ कौ० ४.७] 66 “परोपेहि ” इति तृचेन दुःस्वमदर्शननिमित्तदोषनिर्हरणार्थम् उत्थाय मुखं प्रक्षालयेत् ॥ तथा अतिघोरदुःस्वप्नदोषनिर्हरणकर्मणि वीहियवगोधूमादिमिश्रधान्यमयं पुरोडाशह्वयं कृत्वा एकम. अनेन तृचेन अग्नौ जुहुयात् । अपरं शत्रुक्षेत्रे निदध्यात् ॥ 66 66 तद् उक्तं कौशिकेन । 'परोपेहि [ ६. ४५] यो न जीव: [६. ४६] ' इति स्वमं दृष्ट्वा मुखं निमार्टि । अतिधोरं दृष्ट्वा मैश्रधान्यं पुरोडाशम 'अन्याशायां वा निदधाति ” [ कौ० ५.१०] इति ॥ तत्र प्रथमा | अस्पा॒द् द्यौरस्ता॑त् पृथि॒व्यस्था॒द् विश्व॑मि॒दं जग॑त् । अस्यु॑र्वृक्षा ऊ॒र्ध्वस्व॑मा॒ास्तिष्ठ॒ाद् रोगो॑ अ॒यं तव॑ ॥ १ ॥ तति । अस्ता॑त् । द्यौः । अस्या॑त् । पृथि॒वी । अस्या॑त् । विश्व॑म् । इ॒दम् । जग॑त् । अयु॑ः । वृक्षाः । ऊ॒र्ध्वऽस्व॑माः । तिष्ठत् । रोम॑ः । अ॒यम् । तव॑ ॥ १ ॥ द्यौः धुलोको ग्रहनक्षत्रमण्डलोपेतः यथा अस्थात् तिष्ठति नाध: प- X तिष्ठतेश्छान्दसो लुङ् । "गातिस्था इति सिचो यथा च पृथिवी अस्पात सर्वाधारभूता तिष्ठति । यथा च विश्वम् सर्वम् इदं परिदृश्यमानं जगत् जङ्गमप्राणिजातम् अ स्पात् तिष्ठति । यथा च वृक्षाः पादपाः ऊर्ध्वस्वमाः । ऊर्ध्वम् अवस्थि- ता एव स्वापुम् अनुभवन्ति न तु शयाना इति ऊर्ध्वस्वमाः । एवंभू- ताः सन्तः [ अस्थुः ] तिष्ठन्ति । हे व्याधित तव त्वदीयः अयं रोगः रु- धिरस्रावात्मकस्ता तिष्ठात् तिष्ठतु न स्रवतु । निताम् इत्यर्थः ॥ 1 S उदकं. gS' 'omit च. BS' परोपीहि. 66