पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. सू०४५.]२१ 'षष्ठं काण्डम् । to त्पन्ना वाँती आत्रावस्य रोगस्य शोषयित्री कृतनाशनी | कृतं रोगस्य निदानभूतं दुष्कर्म । तस्य नाशयित्री | भवेत्यर्थः ॥ चतुर्थी | परोपैहि मनस्पाप किमर्शस्तानि शंससि । परे॑हि॒ न त्वा॑ का॑मये वृक्षां वना॑नि॒ सं च॑र गृहेषु गोषु॑ मे॒ मन॑ः ॥ १ ॥ प॒रः । अप॑ । इ॒हि॒ । म॒न॒ऽघा॒ाप॒ । किम् । अश॑स्तानि । श॑स॒सि॒ । परा॑ । इ॒हि॒ । न । वा॒ा । का॒मये॒ । वृक्षान्॑ । वना॑नि । सम् । चर । गृ- हेषु॑ । गोषु॑ । मे॒ । मन॑ः ॥ १ ॥ - • हे पाप पापासक्त हे मनः स्वप्ननिमित्तभूत परः परस्ताद् अस्मत्तो दूरदेशे अपेहि अपगच्छ । दुःस्वप्नान् न दर्शयेत्यर्थः । तददर्शनेन किं कारणम् । अशस्तानि अशोभनानि शंसति प्रकाशयसि । अतो हेतोः परेहि परागच्छ । त्वा त्वाम् अहं न कामये अभिलष्यामि । क- मेर्णिः । परागत्य च [ वृक्षैवनानि ] वृक्षभूयिष्ठानि वनानि प्रविश्य तत्रैव सं चर वर्तस्व । मास्मान् । मा बाधिष्ठा इत्यर्थः । एवं दुःस्वप्ननिमि- तस्य पापस्य मनसोपगमनं प्रार्थितम् । शोभनस्य मनसोवस्थानम् आशा- स्ते । मे मदीयं शोभनं मनः गृहेषु स्त्रीपुत्रादिषु गृहायस्थितेषु अनुकूलज- नेषु गोषु च । अवतिष्ठताम् इत्यर्थः । * गोष्विति । “सावेकाच: " इति प्राप्तस्य विभक्त्युदा सस्य "न गोश्वन्साववर्ण" इति प्रतिषेधः 11 पञ्चमी ॥ अव॒शसा॑ निःशसा॒ा यत् प॑रा॒शसपार॒म जाय॑तो॒ यत् स्व॒पन्त॑ः । अ॒ग्निर्व॑श्वा॒ान्यप॑ दु॒ष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद् द॑धातु ॥ २ ॥ अव॒ऽश । निःऽशस । यत् । परा॒ऽशस । उपऽआरिम । जाग्रतः । यत् । स्व॒पन्त॑ः ।। १ KR कामये. २ B वृक्षं. DSC- वृक्षान्. We with AB KKR V. 280 P P JK CP. 1 So too Siyana's text in 5. e The text in $ has : वृक्षंवनानि.