पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू°४६.]२१९ षष्ठं काण्डम् | ८९ “यो न जीवः” इति तृचेन दुःस्वप्नजनितदोषनिवृत्तिकाम: “परोपे- हि” [४५] इति तृचोक्तानि कर्माणि कुर्यात् । सूत्रं च तत्रैवोदाहृतम् ॥ “विद्म ते स्वप्न ” इति द्वाभ्याम् ऋग्भ्यां घोरदु:स्वप्नदर्शने मुखविमा- र्जनम् मैश्रधान्यपुरोडाशस्य होमम् शत्रुक्षेत्रे प्रक्षेपणम् पार्श्वयोः पर्यावर्त - नम् अन्नभक्षणस्वप्नदर्शने अन्ननिरीक्षणं च कुर्यात् । “विद्म ते स्वप्नेति सर्वेषाम अप्ययः ” इति हि सूत्रम् [ कौ० ५.१०] ॥ “अग्निः प्रातःसवने” इति तिसृभिग्भिर्यथाक्रमं प्रातरादित्रिषु स- वनेषु सवनसमाप्तिहोमान, जुहुयात् । उक्तं वैताने । “अग्निः प्रातःस- वने [६. ४७] श्येनोसि [६.४७] यथा सोम: प्रातःसवने [९.१.११] इति यथासवनम् आज्यं जुहोति संस्थितहोमान्” इति [वै०३.११] ॥ 66 66 तत्र प्रथमा ॥ यो न जीवोसि॒ न मृतो दे॒वाना॑ममृतग॒र्भो सि स्वप्न । व॒रुणा॒ानी ते॑ मा॒ाता य॒मः पि॒तार॑रु॒र्नामा॑सि ॥ १ ॥ 1 यः । न । जी॒वः । असि॑ । न । मृ॒तः । दे॒वाना॑म् । अ॒मृत॒ऽगर्भः । अ॑सि॒ | स्वप्न । वरुणानी । ते॒ । मा॒ता । य॒मः । पि॒ता । अर॑रुः । नाम॑ । अ॒सि॒ ॥ १ ॥ हे स्वप्न यस्त्वं जीवः प्राणधारको नासि न भवसि । किं तर्हि. मृतः नेत्याह । मृतः त्यक्तमाणोपि न भवसि । मिथ्यापरिकल्पितस्वभावत्वात् स्वप्नस्य जीवनमरणयोः प्राणिधर्मयोरसंभव इत्यर्थः । किंरूपस्तर्हि स्व इति तत्राह | देवानाम् अभ्यादीनाम् इन्द्रियाधिष्ठातृणाम् [ अमृतगर्भ:] अमृतमयगर्भस्वम् असि | स्वप्नस्य जानंदनुभवजनितवासनामयत्वात् वास- नायाश्च स्थायित्वाद् इति भावः ॥ देवगर्भवम् एव प्रतिपादयति । हे स्वप्न ते तव वरुणानी वरुणस्य पत्नी माता । इति ङीषानुकौ ४ । " "इन्द्रवरुण [यम: ] यच्छति नियच्छति प्राणिनो दुष्कृतिनो १ KKR V गर्भोसं. We with ABBSC. २ BK पि॒िताररू. We with ABD KR SPPJVCS ३ PJ असं. Ptoe, though it once real अस. We with Cr. 2 ४ No we with P PIKCP. 18' परोपीहीत. 2S' स्वप्नन for स्वप्रेति. :3 S' तिसृषु.. १२