पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°०२, सु° ६] ४६४ एकादशं काण्डप। ९५ आयुर्वणीङ्गिरसदैवर्मनुष्यजा उत । ओषधयः प्र जायन्ते यदा त्वं मां जिन्वसि ॥ १६ ॥ आथर्वणीः। आङ्गिरसी: । दैवीः। मनुष्यऽजाः। उत । ओषधयः । प्र । जायन्ते । यदा । त्वम् । प्राण । जिन्वंसि ॥ १६ ॥ आथर्वणीः अथर्वणा महर्षिणा सष्टा आङ्गिरसी अङ्गिरोभिः सु ४ । ४ उभयत्र ५४ तस्येद’-अर्थे अण हैं । दैवीः देवैः सु ष्ठाः । x‘‘देवा यज्ञऔ”’ इति प्राग्दीव्यतीयः अम् प्रत्ययः । स र्वत्र ‘‘टिङ्कणम् ’ इति ङीप् । ‘‘वा छन्दसि ” इति जसि पूर्वसव दीर्यः ॐ । मनुष्यजाः मनुष्येभ्य उत्पन्नाः । उत्तशब्दः अप्यर्थे । एवं नानाविधा ओषधयः प्र जायन्ते प्रकर्षेण उत्पद्यन्ते हे प्राण त्वं यद यस्मिन् काले जिन्वसि वृष्टिप्रदानेन प्रीणयसि ॥ सप्तमी । यदा प्राणों अभ्यवर्षाद् वर्षेण पृथिवीं महीम् । ओषधयः प्र जायन्तेयो याः काश्च वीरुधः ॥ १७ ॥ यदा। प्राणः । अभिऽअवपीत । वृषेणं । पृथिवीम् । महीम् । ओषधयः । प्र। जायन्ते । अथो इति । थrः । काः। च । वीरुधः ॥१७॥ छः पूर्वार्धचों व्याख्यातः । ओषधयो वीहियवाद्याः वृध्यनन्तरमेव म जा यन्ते । अथो अपि च यः काश्च वीरुधः विरोहणशीला लतरूपा आ रण्याः ता अपि सर्वाः प्र जायन्ते । अष्टमी ॥ यस्ते प्रणेदं वेद् यस्मिश्चासि प्रतिष्ठितः । सर्वं तस्मै बलिं हरानमुर्छिमलोक अंतमे ॥ १४ ॥ १ B अथर्व . २ Pअथर्वशीः. W¢ wiki) P T c. , १ V B B c K ८-. जीथतं । with A D E K R S.