पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९; अथर्वसंहिताभाष्ये र्णः । ‘‘तं सूर्य देवम् अजम् एकपादम् ” इति [ तै° द्वा° ३. १. २, 6]। अङ्ग हे देवदत्त स उच्चरन् सूर्यः यत् यदि तं निहितं पादम उखि देत् क्षिपेत् तर्हि असौ द्वाभ्यां पादाभ्याम् अस्मदादिवद् यत्रापि अच्छेत् निषीदेद् वा । तथा च कालपरिच्छेदकस्य सूर्यस्य परिस्सन्दाभावात् अ द्य श्वः रात्री अहः इत्येवं विभिन्नव्यवहारो न स्यात् । * ‘‘रात्रे श्वाजसौ” इति रात्रिशब्दात् ङीप् फ्ल । कदा चन कदाचिदपि न व्युच्छेत् । व्युच्छनम् उघसः प्रादुर्भावः । सूर्यस्योदयेऽसंभाव्यमाने तत्पुरो भाविनी उषा अपि नोदियात् । तथा च जगदान्ध्यमेव स्याद् इत्यर्थः । अथ वा हन्ति गच्छति कृत्स्नशरीरं व्याप्य वर्तत इति हंसः माणः । स लिलात् सलिलोपलक्षितात् पाञ्चभौतिका देहाद् उच्चरन् प्राणवृत्यात्मना ऊर्वं गच्छन् एकं पादम् अपानवृत्यात्मकं नोन्खिदति नोक्षिपति । य दि स प्राणस्तमपि अपानात्मकं पादम् उत्खिदेन शरीराद् उत्क्षिपेत् त दा प्राणस्य कार्येंनें शरीरतो निर्गतत्वात् मृतशरीरस्य तस्य अद्य श्वः रात्रिः अहः इत्येवमालाकः कालविभागो न स्यात् । कदाचिदपि न व्यु च्छेत् तमसो निवृतिर्न स्यात् । अतः जगत् सजीवं । कर्तुम् एकं पादं नोखिदतीत्यर्थः । द्वितीया । अष्टार्चनं वर्तत् एकंनेसि सुहनक्षरं प्र पुरो नि पञ्च । अर्थेन विधं भुवनं जजान यद्दस्युधं कल्मः स केतुः ॥ २२ ॥ अथाऽचकम् । वर्तते । एकऽनेमि। सहस्त्रऽअक्षरम ।मपुरः। ति । पश्चां । अधेन । विधेम । भुवनम् । जजानं । यत् । अस्य । अर्धम् । कतमः । सः । केतुः ॥ २२ ॥ अष्टावक्रम त्वगसृगाद्याः सप्त धातवः ओजो नाम अष्टमो धातुः। ते १ V K पश्चात. We web A B B C D E K R By C. २ ॐ पश्चात्. C प्रभाव or

nected into ५ . We wi} PJ J s' सूर्यपरिस् : S’ उ० अशुद्रियधात् 3 5' ommit ‘न शरीरतो