पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ अथवेसहिताभाष्ये इति सायणार्यविरचिते अथर्वसंहिताभाष्ये एकादशकाण्डे द्वितीयोनुवाकः । तृतीयेनुधके पञ्च सूक्तानि । तत्र ब्रह्मचारीष्णेश्वरति ” इत्यादिभि स्त्रिभिः सूक्तैर्ने लचारिणो माहात्म्यम् उच्यते । तस्य ब्रह्मयज्ञजपे विनि योगः । तत्र प्रथमसूक्ते प्रथमा ॥ ब्रह्मचारीष्णंश्चरति रोर्दसी उभे तस्मिन् देवाः संमनसो भवन्ति । स दधार पृथिवीं दिवे च स आचार्यं तपसा पिपर्ति ॥ १ ॥ ब्रह्मऽचारी । इष्णन्। चरति । रोदसी इति । उभे इति। तस्मिन् । दैवाः। सम्ऽमैनसः । भवन्ति । सः । दाधार । पृथिवीम् । दिवंम् । च । सः । आऽचार्यम् । तपसा । पिषति ॥ १ ॥ (= ब्रह्मचारी ब्रह्मणि वेदात्मके अध्येतव्ये चरितुं शीलम् अस्य स तथो क्तः उभे रोदसी आबादृथिव्यौ इष्णन् आत्मीयेन तपसा अभीक्ष्णं व्या भुवन् चरति स्वनियमे प्रवर्तते । ॐ इष आभीक्ष्ण्ये । अस्मात् लटः शत्रादेशः । यादिवत् श्ना प्रत्ययः ? । तस्मिन् ब्रह्मचारिणि सर्वे इन्द्रादयो देवाः संमनसः समानमनस्का भवन्ति । अनुग्रहबुद्धियुक्ता भ वन्तीत्यर्थः । स ब्रह्मचारी आत्मीयेन तपसा पृथिवीम् भूमिं दिवम् क्षु लोकं च दधार । . तुजादित्वाद् अभ्यासदीर्घवम् । ति पोषयति । तथः आचर्यम् स्वं गुरुं तेनैव तपसा पिपतिं पालयति । सन्मार्गठ्या आचार्यं परिपालयतीत्यर्थः । `* शिष्यपापं गुरोरपि “ इति शिष्यकृतेन पापेन गुरोरपि पातित्यस्मरणाद् एवम् उक्तम् । ` **<च- रेडि चागुरौ” इति [गुरावभिधेये आङ्यचरतेः “ऋहलोर्यत् १ A B B C D E K R & C ३ forw १. १y with K v. 1. S’ ‘ज’ for 'पे. १ $ ' घेति lowed by a blank by (ce for two or three letters afier चरितुं. S s आङि for चंरेराडि. १