पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३ ९७.] ४६५ एकादशं काण्डम् । । १०३ इति एथदेव प्रत्ययो भवति । “ तित स्वरितः” इति स्वरितत्वम् । पिप नीति । पृ पालनपूरणयो । जुहोत्यादित्वात् शपः श्रुः । ‘‘अर्तिपिप न्यश्च ”इति अभ्यासस्य अवम् $ ॥ द्वितीया । ब्रह्मचारिणं पितरो देवजनाः पृथं देवा अंनुसंयन्ति सर्वे । गन्धर्वा ऐनमन्वयन त्रयस्त्रिंशत् त्रिभूताः घंट्सहस्रा सनस देवां स्तपसा पिपर्ति ॥ २ ॥ ब्रह्मचारिणम् । पितरः । देवऽजनाः । पृथक् । देवाः। अनुऽसंयन्ति । सर्वे । गन्धवः । एनम् । अनु । आयन् । अर्थ:ऽत्रिंशत् । त्रिऽशाताः । षट्ऽस हुत्राः। सर्वान् । सः । द्वान् । पैसा । पिपतेिं ॥ २ ॥ ब्रह्मचारिणम् ब्रह्मचर्यम् आचरन्तं पुरुषं पितरः पितृगणा देवज नाः एतत्संज्ञा देवगणा अन्ये च सर्वे देवा इन्द्रादयः पृथग् अनुसंय न्ति । तस्य रक्षणार्थं पृथक् पृथक् तम् अनुगच्छन्तीत्यर्थः । तथा ग न्धर्वाः अन्तरिक्षसंचारिणो विश्वावसुप्रभृतयः एनं ब्रह्मचारिणम् अन्वायन् अनुगच्छन्ति । ये च त्रयस्त्रिंशद् देवाः ‘‘ अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः प्रजापतिश्च वषट्सश्च [ऐ° ब्रा° १. १०] इत्येवं प्राग् उ ददृशः ये च त्रिशताः । त्रय इति अत्रापि संबध्यते । शुतरत्रिशतसं रूयकास्तद्विभूतिरूया देवाः । तया धळूहस्राः ये च तद्विभूतिरूपाः घ टूहस्रसंख्याका देवाः । एवमत्र वैश्वदेवनिविदि देवानां संख्या उतरोदरं भूयसी तन्माहात्म्यप्रतिपादनाय समाक्षrथते । ‘‘ये स्थ त्रथ एक्शदश् रूयश्च त्रिंशच्च त्रयश्च त्री च शत त्रयश्च श्री च सहस्रा १५ इति प्रक्रम्य अतो वा देवा भूयांसः स्थ” इति [ निवि० १५ ७ ] । तत्र प्रकृतसं ख्यातो भूयस्खश्रवणाद् अत्र षहस्रा इति अधिकसंख्योक्तिः । तान सर्वान् देवान भ ब्रह्मचारी तपती अTत्मीयेन ह्मचर्यनियमेन पिपतेिं पालयति । देवमनुष्यादिरूपं सर्वं जगद् ब्रह्मचर्येण म्रियत इत्यर्थः । १ B omits the larga. We with A B C D E K K R $v c-. ७ ६