पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयर्वतंहिताभप्यं

    ६
       तेभ्यः। हुविः।श्रपयेने।जातऽवेदुः।उत्ऽतमम्।नाकेम्।अधि॔।राेहय​।इमम्॥४॥
       हे अझे समिद्व​: संदीप्तस्त्वं समिधा मन्ते॔ण आधीयमानया पलाश
       दिवृझसंभूतया संमिद्वः पुनरलऔकिकप्रभावेन संदीपितः स ताहशस्त्वं
       वेिद्वान् जानन् यग्नियान् यग्न्हा॔न् देवान् । "यशत्वि॔ग् अग्भ्यां घरवञौ"
       इति घप्रत्य यः  ।     वहेले॔टि अडागमः ।"सिब्बहुलं लेटि" इति
       सिप् । ढत्वकत्वयत्वानि  ।    हे जातवेदःजातानां वेदितरझे तेभयाे
       देवेभ्यः  हविः  श्रपयन् व्र ह्नौदनलक्षणम् अन्नं पचन्  ।    श्रापाके
       इत्यस्मात् ण्तयन्तात् लटः शत्रादेशः । आकारान्तलक्षणे पुकि कृते
       घटादिपाउात् "मितां हूस्वः" इति उपधाहूस्वह्वम्  ।इमं यजमानम
       रुत॔मम् अतिशयेन उत्कृष्टं नाकम् दुःस्वसंस्पश॔रहिूतं स्वगे॔ लाेकम
       अधि शेहय् ।देहावसानानन्तरं प्रापयेत्यय्रः ।   उत्तमम् इति ।
       "उत्तमशश्वत्तमौ सर्वत्र​" इति उञछादिषु पाठात् अन्तोदात्तत्वम् ।
        नाकम् इति । नास्मिन् अकम् अम्तीति नाकः । "नम्राण्नपात्" इ-
        त्यादिना नञः प्रकृतिभावः   ॥
                         पञचमी
        सवेधा भागाे निहिताे यः पुश वाे देवानां पितृणां मत्योंनाम् ।
        अंशाेनं जानीध्वं वि भंजामि तान वाे यो देवानां स इमां पाेरयाति                         
        ॥ प ॥
        त्रेधा । भागः ।निऽहिंतः । यः । पुरा । वः । देवानाेम् । पितृणाम् ।
        मत्याौनाम् ।
        अंशान । जानीद्वम् । वि ।भजासि। तान् ।वः । यः । देवानाेकाम् । सः                               ।माम् । पारयायि ॥ प ॥