पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३० सू९७] ४६५ एकादशं काण्डम् । १०५ स्तुतिंव्याजेन तन्नियमा उपदिश्यन्ते । इयं परिदृश्यमाना पृथिवी ब्रह्म चारिणः प्रथमा समित् । द्यौः श्रुलोकामिका द्वितीया समित् । अत अपि च अन्तरिक्षे द्यावापृथिव्योर्मध्ये सभिधा अद्याधीयमानया पृण ति पूरयतिं । ४ पु पालनपूरणयोः । ‘‘cवादीनां हस्चः” इति ह स्वत्वम् & । इत्थं ब्रह्मलचारी समिधा आधीयमानंया मेखलंय ' धा र्यमाणया मौथ्या श्रमेण इन्द्रियनिग्रहोचूतखेदेन तपसा अन्येनापि देह संतापकेन नियमजातेन लोकान् प्रगुतान् पृथिव्यादीन् पिपतिं पूरय ति पालयति वा । अतः समिदाधानादिकम् अवश्थम् अस्य कर्तव्यम् इत्यर्थः । पञ्चमी । पूवों जTत ब्रह्मणो ब्रह्मचारी घुर्मी वसनस्तपुसोदतिष्ठत् । तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥ ५ ॥ पूर्वः। जातः । ब्रह्मणः । ब्रस्लऽचारी । घर्मम् । वसनः । तर्पस्सा। उत्। अतिष्ठत् । तस्मात् । जFतम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवः । च । सर्वे | अमृतं ( । न । सकम् ॥ ५ ॥ यत् सर्वजगत्कारणं ब्रह्म सायज्ञानादिलक्षणं तस्माद् ब्रह्मणः सकाशाद् ब्रह्मचारी पूवों जातः प्रथमम् उत्पन्नः । स च उत्पन्नो घर्मभ दीप्तं रूपं वसानः आच्छादयन तपसा समिदाधानादिरूपेण सह उदतिग्र्उ स्थितवान् । तस्मात् ब्रह्मचर्यात्मना तपस्तप्यमनाद् ब्रह्मणः सकाशाद् ब्राह्मणम् ब्राह्मणानां स्वभूतं ज्येष्ठम् प्रशघ्यतमं वृद्धतसं वा ब्रह्म वेदात्म कं जातम् वा दुर्भूतम् । तत्प्रतिपाद्यः सर्वे अश्यादयो देवाश्च अमृतेन अ मृतत्वमापकेन स्वोपभोग्येन साकं सह । जाता इयर्थः । प्रथमजनुनाद् ब्रह्मचारी सर्वश्रेष्ठ इत्यर्थः ।


I S आधीयमानाया. 2 S' मेखलया. १४



१- ५-------------