पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ अथर्वसंहिताभाष्ये ब्रह्मचार्येति समिधा सभिः कार्ल वसनो द्वीभृितो दीर्घश्मश्रुः। स सथ एंति पूर्वस्मादुसरं समुद्रं लोकानसंगृभ्य मुहुचर्क्रित ॥ ६ ॥ ब्रह्मऽचारी । एति । सम्ऽइ । सम्ऽइद्धः । कर्णम् । वसनः । दीक्षि fतः दीर्घऽश्मश्रुः। सः । सद्यः । एति । पूर्वस्मातं । उन्नरम् । समुद्रम् । लोकान् । सम्ऽशुभ्यं । मुहुः। आऽचरिंकेत् ॥ ६ ॥ समिधा सायंप्रातरमवाधीयमानया तज्जनितेन तेजसा समिद्धः संदी पितः कार्णम् कृष्णमृगसंबन्धि अजिमं वसानः धारयन् दीक्षितः भि क्षाचरणादिभिर्नियमविशेषेनियनित्रतः दीर्घश्मश्रीः दीयैरायतैः श्मश्रुभि र्मुक्तः सन् ब्रह्मचारी ब्रह्मचर्यधर्मेण युक्तः एति वर्तते । स उदीरितल क्षणो ब्रह्मचारी सद्यः शीघं पूर्वस्मात् समुद्रात् उत्तरम् उत्तरदगवस्थितं समुद्रम् एति गच्छति । तपसो महिना व्याओोतीत्यर्थः । तथा लोकन पृथिव्यन्तरिक्षादीन संगृह्य हस्ते धृत्वा मुहुः आत्यर्थम् आचरिकत् आ भिमुख्येन करोति । सर्वे लोका अस्य वशे भवन्तीत्यर्थः । ॐ आ चरिक्रत् इति । करोतेर्यङ्गन्तात् लद्धि रूपम् .४ ॥ सप्तमी ॥ ब्रह्मचारी जनयन् ब्रह्मयो लोकं प्रजापतिं परमेष्ठिनं विराजम् गर्भा भूत्वमृतंस्य योनुविन्द्रों ह चासुरांस्ततर्ह ॥ ७ ॥ ब्रह्ऽचारी । जनयंन् । ब्रह्म । अपः। लोकंम् । प्रज्ञाऽर्पतिम् । परमेऽथ नेम् । विऽरार्जम् । १ B दीर्घः श्मश्रुः२ P कर्णम् ।. We with ¥J C. ३ Pवरिकृन् । We with */ c. ४ B D R $ k K C» भूत्वाऽमृतं०९. We with ABC E V. ५ P लंकाम् ।. We with 4 → CP. 1 Sy has #]#ःec or six letters after °श्मश्रुः and onnits दीर्घरा° from the following { wort. ४ Sayala's text in St too : संगृथ.