पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ°३, सू९७.] ४६५ एकादशं काण्डम् । गर्भः । भूवा । अमृतस्य । शेनौं । इन्द्रः । हृ । भूवा । असुरान् । त् तसै ॥ ७ ॥ उक्तलक्षणो ब्रह्मचारी ब्रह्मचर्यमहिमा ब्रह्म ब्राह्मणजातिम् अपः स्ना नपनाथो गङ्गा नदः इमम् आत्मनः फलभूतं स्वर्गादिलोकं प्रजा पंतिम् प्रजानां स्रष्टारम् अवान्तरदृष्टिकरं परमेष्ठिनम् परमे उत्कृष्टे स न्यलोके तिष्ठतीति परमेष्ठी तम् आदित्रदा विराजम् स्थूलप्रपञ्चशरीरा भिमानिनम् ईश्वरं च जनयन उत्पादयन् वर्तते । स्वस्वकारणाद् उत्प द्यमानानाम् एषां ब्रह्मचर्यं निमित्तकारणम् इति तदाश्रयभूतो ब्रह्मचार्ये व जनयन्निति उपचर्यते । अमृतस्य असरणशीलस्य ब्रह्मणः संबन्धिन्यां योनौ सवरजस्तमोगुणात्मिकायां प्रकृतौ प्रथमं ब्रह्मचारी गर्भा भूत्वा उदीरितं सर्वं जनयति । पश्चात इन्द्रो ह वा तपोबलाद् इन्द्रवं मा प्य असुरान् सुरविरोधिनो दैत्यान् ततही जघान । . तुह हिसि हिं साथाम् ¢ । इत्थं सर्वजगत्कर्तृत्वेन ब्रह्मचारिणः स्तुतिः ॥ अष्टमी ॥ आचार्यस्ततदु नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च । ते रक्षति तपसा ब्रह्मचारी तस्मिन देवाः संमनसो भवन्ति ॥ ५ ॥ आऽचार्यः। ततद् । नभसी इति । उभे इति । इमे इतेि । उव इति । गम्भीरे इति । पृथिवीम् । दिवंम् । च । ते इति । रदाते । तपैसा । ब्रह्मऽचारी । तस्मिन् । देवाः । सम्ऽमनसः। १७७ भवन्ति ॥ ६ ॥ इमे परिदृश्यमाने उभे नभसी नभः अन्तरिक्षम् । तत्साहचर्याद् वि वचनेन पृथिव्युपलक्ष्यते । द्यावापृथिव्यौ आचार्यस्ततदा तक्षणेन जनया मास । तदू त्वञ्च तनूकरणे । अस्मात् लिट् ” । नभसी विशेष्येते । उवीं विस्तीर्णे गम्भीरे गाम्भीर्ययुक्ते । परिच्छेतुर अशक्ये ३ K v तं. We wal A B B C D E R $y c, . २ ॐ रक्षन्तु . | S’ उत्पाद्य.