पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० अथर्वसंहिताभाष्ये द्वितीया । अभिक्रन्देन स्नर्यन्मसृणः शितुिङ्गो बृहच्छेपोनु भूमौ जभार । ब्रह्मचारी सिंच्छति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्वतैनः ॥१२॥ अभिऽक्रन्दन। स्तनयेन । ऽरुणः । शितिद्धेः। बृहत् । शेर्पः । अनु । भू म। जभार । ब्रह्मचारी । सिञ्चति । सानौं । रेतः। पथिव्याम् । तेन । जीवन्ति । प्रऽ दिः । चतस्रः ॥ १२ ॥ अभिक्रन्दन् अभितः शब्दं कुर्वन् । एतदेव चित्रियते । स्तनयन्' मे घेषु स्तनितं गर्जितं कुर्वन् श्यंतिङ्गः श्वेतवर्णी जलपूर्णं मेयं प्राप्तः एवं भूतो वरुणः वृहत् प्रभूतं शेपः आत्मीयं प्रजननं भूमौ पृथिव्याम् अनु जभार जहार । तेन वरुणसंबन्धिना शेपसा ब्रह्मचारी स्वतपोमहिना सर्वजगदुत्पादकम् उदकलक्षणं वरुणसंबन्धि रेतः पृथिव्यां सानौ उन्नतम् देशे सिञ्चति वर्षति । एतेन सर्वजगदुत्पादनार्थम् ऊर्ध्वरेतस्कवं ब्रह्मचा रिणः सूचितं भवति । वारुणमेव रेतः सिञ्चति न स्वकीयम् इत्यर्थस्य अवगमात् । तेन वृष्टेन उदकलक्षणेन रेतसा मदिशश्चतस्रः प्राच्या महदिशो जीवन्ति प्राणान् धारयन्ति । तत्रत्याः प्राणिनः समृद्धा भव न्तीत्यर्थः । यस्मिन् राष्ट्रे ब्रह्मचारी निवसति तत्र कालवृष्टिर्भवतीति ता त्पर्यार्थः ॥ तृतीया । असौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचर्यं©qसु सुमिधमा दधति । तासांमलैंषि पूयंगफू चरन्ति तासामाज्यं पुरुषो वर्षमापैः ॥ १३ ॥ १ K K = A c v -कन्हें r क्रन्दन. We with D E R. S. २३ Cs सनन्यरुणः ३ K. v श्ब्रून्तुिङ्ग , a natution o! ina's routing taken from his text which read. श्यं तिगों. KY. whike peering लिङ्ग of the S: adopted श्यन्° from Sayana's text, ink, t] late 1 : now y•ting of their own, ४ So PP Y८ Cy, ५ P जीवन्ती ।. We with Vy C£p . ६ A B BC D E 5 ३ for १. We with x + V cs.