पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३० सू°७.] ४६५ एकादशं काण्डम् ! १११ अलौ । सूर्य । चन्द्रमसि । मारिद्न् । ब्रह्मऽचारी । अप्ऽसु । सम्ऽइ धेम् । आ । इति । तासाम् । अर्चषि । पृथुक् । अथे। चंन्ति । तासांम् । आज्यम्। पुरुषः। वर्षम् । आपैः ॥ १३ ॥ ब्रह्मचारी ब्रह्मचर्यनियमवान् पुरुषः अग्नौ पृथिन्यामवस्थिते अन्तरिक्ष गते सूर्ये चन्द्रमसि मातरिश्वन् मातरिश्वने वायौ अप्सु च समिधम् आ दधाति प्रक्षिपति । अत्र अभ्यदोन पूर्वपूर्वस्याभावे उप्तरोतर्रास्मि समिदाधानं कर्तव्यम् सर्वथा लोपो न कर्तव्यः तत्र सूर्यादिषु संस्मृत्य तद्रश्मियुक्तप्रदेशे समिदाधानम् । अपां संनिधानात तदपेक्षया तासाम् इति स्त्रीलिङ्गन प्रतिनिर्देशः । तासां तेषाम अध्यादीनाम् अर्चषि दी प्रयः अभं अन्तरिक्षे पृथक् चरन्ति असंकीर्णा वर्तन्ते । यद्वा अग्रे उ दकपूणें मयं धनुराकारेण पृथक् पृथग् वर्तन्ते । तासाम् । पूर्ववत् स्त्री लिङ्गनिर्देशः । तेषाम् अश्यादीनां ब्रह्मचारिणा समिध्यमानानाम् आ ज्यादिकं कार्यम् । अस्यादयो ब्रह्मचारिसमिन्धनेन आज्यादिकम् उपद यन्तीत्यर्थः । आज्यम् इत्यनेन गोसमृद्धिरुक्ता । पुरुष इत्यनेन पुत्रादि समृद्धिः । वर्षम् इति काले वृष्टिप्रादुर्भावः । आप इतेि वापीकूपतटा कादिसमृद्धिः ॥ चतुर्थं । आचार्यो मृत्युर्वर्युः सोम ओषधयः पयः । जीमूत आसुन्सर्वानस्तैर्दिं स्वराभृतम् ॥ १४ ॥ आऽचाये|ः । मृत्युः । वर्हणः । समः । ओषधयः । पयः। जीमूतः। आसन् । सवनः । तैः । इदम् । स्वः । आऽभूतम् ॥१४ आचार्य एव मृत्युः मारयिता देवः । अपराधाचरणाद् रुष्टस्तस्य जी वनर अपहरतीत्यर्थः । तया स एव आचाय वरुणः दुरितस बार १ ॐ चरंन्ति. We witl| P. Cl . ६ A B B C D E R C६ ३ for १.a with K K S V .