पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अथर्वसंहिताभाष्ये यिता देयः । परिचर्यापरं नलचारिणं पापान्निवारयतीत्यर्थः । तथा आ चये एव सोमश्चन्द्रमाः तद्वद् आहाटकरावात । ओषधयः मीहियवाथः । पयः क्षीरम् । तम् सर्वम् आचार्यात्मकमेव तत्प्रसादलभ्यत्वात् । यथा मो मृत्युर्यमः स नचिकेतसे ब्रह्मविद्याम् उपदिश्य आचार्यः संपन्नः । वरुणोयि भृगवे ताम् उपदिश्य आचार्योभवत् । एवं सोमोपीति । स वंदेवतात्मक आचये इत्यर्थः । तत्र आचार्यरूपस्य वरुणस्य ये सचानः । सदनशीला अनुचरास्ते जीमूता आसन् जीवनम् उदकं तस्य मूतवद् भर्तारः जलपूर्णा मेघा अभवन् । तैर्जीमूतैः इदं स्वः सुष्टु अरणशीलम् उदकम् आधृतर आहृतम् । वृष्टयर्थम् आत्मनि धारितम् इत्यर्थः । यद्वा इदं स्वः सुम्पं सर्वं जगत् आधृतम् । वृष्टया समन्तात् पोषितम् इत्यर्थः । पञ्चमे ॥ अमा घृतं बृणुते केवलमाचार्यो भूत्वा वर्सणो यद्युदैच्छेत् प्रजापतौ तद् ब्रह्मचारी मयेच्छनैं स्वान् मित्रो अध्यात्मनः ॥ १५ ॥ अमा । घृतम् । कृणुते । केवलम् । आऽचार्यः । भूत्वा । वर्तणः । यतऽयत् । ऐच्छेत् । प्रजाऽर्पतों । तात् । नलऽचारी । प्र। अयच्छत् । स्वान् । मित्रः। अर्थि। आत्मनः ॥१५॥ वरुणो देवः आचार्यो भूत्वा वृत्तम् क्षरणशीलम् उदकं केवलम् अमा सह कृणुते कुरुते । उदकमेव अनन्यसाधारणं स्वम् आत्मना सहितं क रोतीत्यर्थः । स वरुणः प्रजापतौ स्वजनके ब्रह्मणि यद्यत् फलम् ऐच्छत् मित्रो देवो ब्रह्मचारी भूत्वा स्वकीयब्रह्मचर्यमाहात्म्येन स्वातें वकीयात् आत्मनः शरीरात् । ४ अधि: पञ्चम्यर्थानुवाद । व्यब्लोपे च इयं पञ्चमी द । स्वशरीरम् अनपेक्ष्येत्यर्थः । तत् अपेक्षितं सर्वम् आचार्य १ so we read and divile ink A BBC D E K k E. S£ .v C, Sayana's text the /P। we th:un the laterdaekwiki. See Rw, २ B B प्रयच्छन्स्था° We wir) A C D E K K R S v C;. 1 S’ 'परध° £ परं ब्रह्म. !