पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३• ६७.] ४६५ एते दश काण्डम् । ११३ भूताथ वरूप प्राय छ, दसवान् । ततश्च शिष्येण सता ब्रह्मचारिण वैिद्योपदेपुर्मुरोः मीतिकर अपेक्षितं धनं संधाय प्रदातव्यम् इययमपि को नियमो बलचरिण 5 को वेदितव्यः । षष्ठी । आचार्यो इलच्चुरी ब्रेलचुरी प्रजापतिः । प्रजापतिर्वि राजति विराडिन्द्रभवद् वशी ॥ १६ ॥ आऽचार्यः । त्रय ऽचारी । अ५ ऽचारी । प्रजापतिः ! प्रजापतिः । वि । राजति । विऽराट् । इन्द्रः अभवत् । वशी ।। १६ ।। अचर्यः प्रथमं विद्याम् उपदिश्य ब्रह्मचर्यातरन्न जातः । स च द्र ह्मचारी तपसा ब्रह्मचर्येण अधिकं महिमानं प्र प्रजापतिः जगत्स्त्र वा अभवत् । स च प्रजापतिः वि राजति विराड् भवति । " थ अ. दागं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ’’ [ श्वे ०६. १६ ] इति श्रुत्युक्तः स्थूलप्रपञ्चशरीराभिमानी ईश्वरो विराट् । स च वशी स्व तन्नः इन्द्रः परमैश्वर्ययुक्तः सर्घजगत्स्रष्टा परमात्मा अभवत् । ततः आ वर्य: परंपरा सर्वदेवतात्मक इति तस्य भाहस्यं केन वर्णयितुं शक्यम् इति भावः । सप्तमी ॥ ब्रह्मचर्येण तपंस राज शी वि रक्षति । आचार्यो ब्रह्मचर्येण ब्रह्मचारिणीसिंच्छते ॥ १७ ॥ महाऽचर्येण । तपसा । राज । राष्ट्रम् । धिं । क्षति । आTऽचारै: । यद्ऽचर्येणr । ब्रह्मऽचारिणीम् । इच्छते ॥ १७ ॥ ब्रह्म वेदः तदध्ययनार्थम् आचर्यम् आचरणं समिदाधानमैक्षचर्या ध्र्वरेतरकत्वादिकं ब्रह्मचारिभिरनुष्ठीयमानं कर्म ब्रह्मचर्यम् । तेन ब्रह्मच येण तपसा तकृतेन उपचाराutदेतनियमेन च रज र असे हि । 1 $ घरों में आश्चर्यम् . + ? { व S':