पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१.सू०१.]४७२ एकादशं काष्डम् । ७

च: यूष्माकं देवानाम् अन्यादीनां पितॄणाम् पितॄणाम् पितॄपितामहमपितामहानां मत्यानाम् मनुष्याणां भोजयितव्याग्नां व्राझणानां यो भागस्त्रेधा त्रिविध: [पुरा] मिहित: व्रीहा१ग्यां विभज्य स्यापित: ।    "एधाद्" इति त्रिश्ब्दाद् विधाथे एधाच् प्रत्यय: ।   हे देवाधा: अंशान् भागन् जानीध्वम् अवगच्छ्त ।   ज्ञा अवबोधने । त्रयादित्वात्  मत्यय: । " ज्ञाञनोर्जा " इति जादेश: । व: युष्म्भ्यं तान् भागान् अहं वि भजामि पृथ्क्क्ररोमि । तत्र देवाथेन जागेन निर्वापादिकं कर्तव्यम् पित्रथेन वृबिश्राद्धम् मनुष्यार्थेन ब्राझणभोजनम् इति विभागस्य उपयोग: ।  तत्र देवानां यो भाग: स: अग्नौ हवीस्व्पेण हूरमान: सन् इमां पत्नीं पारयाति इष्ट्फ़लस्य पारं गमयति ।पार तीर कर्मसमाप्ताविति धानु: ॥
                    षष्ठी ॥

अग्ने सहत्यरानभिभूरभीदसि नीचो न्युञ डिष्त: सपत्नान् । इयं मात्रा मीयझ्ना मिता च सजातांस्ने लिऋत: कृणोनु ॥अग्ने। सहस्चान्।अभिम्यू।अभि।इत्।ऊसि।नीच:।नि।उञ्।ष्टिष्त:।सहस्वान्।अभिम्यू।अभि।इत्।ऊसि।नीच:।नि।उञ्।ष्टिष्त:।सपत्नान।इयम्।मात्रा।मीयमाना।मिता।च।सजातान्।ते।वलिह्र्त:।कृणोतु॥६॥ हे अग्ने सहस्वान् सह: पराभिभवनशमं बलं तदान्।"तसौ मत्वथे"इति भत्वात् पदत्वाभावाद् रुत्वाभाव: ।अत एव अभिभू:अभिभविता शत्रुणाम् अभ्यासि।इत् अव्धाद्शे।अभिभ्वस्पेच।सर्वोत्क्र्ष्टो वर्तस् इत्यथ्:।तस्माध्देतो:[डिषत्:]हेछ्र्न् अग्रियकारिण:सपत्नान् अस्म्दीयान् श्त्रुन् नीच: न्याञ्च्नान् नीचीनगममनान् ग्रिप्णून् न्युव्ज् अधोमुस्वान् पातय। निपूर्वाद् अञ्च्ते "ऋत्चिग्०" इत्यादिना किन्। "अमिदिजाम्०"इति नलोप:।शसि भतैज्ञायाम् "अच:"इत्यकारलोपे "चौ"इति दीर्घत्वम्। न्यूझेति।उञ् आ- भांजयितव्यानाम