पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ३, सू° ७.] ४४ ५ एकादशं काण्डम् । ब्रह्मचर्यरूपेण तपसा देवाः अध्यादयो मृत्युम् मरणम् अपानत अपः हतवन्तः । अमर्याः संपन्न इत्यर्थः । इन्द्रो ह इन्द्रोपि ब्रह्मचर्येणैव सा धनेन देवेभ्यः देवानाम् अर्थे स्वः स्वर्गम. आभर आहरत. ॥ दशमी । ओषधयो भूतभव्यमहोरात्रे वनस्पतैिः । संवत्सरः संहर्तुभिस्ते जाता हूँझरिणः ॥ २० ॥ (६५) ओषधयः । भूतभव्यम् । अहोरात्रे इति । वनस्पतिः । सम्ऽवसरः । सह । ऋतुऽभि:। ते । आताः। ब्रह्मऽचारिणः ॥२०॥(१९) ११५ ओषः पाकः आसु धीयत इति ओषधयो मीहियवाद्याः अरण्य वीरुधश्च । भूतभव्यम् भूतम् उत्पन्नं चराचरात्मकं भव्यम् उत्पत्स्यमानम् । अहोरात्रे अहश्च रात्रिश्च । ४.‘‘हेमन्तशिशिराबहोरात्रे च च्छन्दसि इति नपुंसकलिङ्गता निपात्यते ५ । वनस्पतेः वनानां पालयिता दे २: । ॐ ‘‘पारस्करप्रभृतीनि च संज्ञायाम्” इति सुट् । ‘६६ उभे वनस्पत्यादिषु युगपत् ” इति उभयपदप्रकृतिस्वरत्वम् ४ । संवसन्ति अस्मिन्निति संवत्सरो वशमासात्मकः कालः ऋतुभिः वसन्ताधैः घड़िः सह । ते ओषध्यादयः अनुकान्ताः सर्वे ब्रह्मचारिणस्तपोषाहात्म्यात जा सः पुत्पन्नः । [इति ] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ तृतीयसूक्ते प्रथम ॥ भार्थिवा दिव्याः पशवं आरण्या ग्राम्याश्च ये । अंपदाः पक्षिणश्च ये ते जाता बैलचारिणः ॥ २१ ॥ पार्थिवाः : दिव्याः । पशवः। आरण्याः । ग्राम्याः । च । ये । अंयुक्षाः। पक्षिण:। च । ये । ते । जुताः। ब्रह्मचारिणः ॥ २१ ॥ १ so we with A B B C D E K K R S v. :) R. A B आएशःK अपेक्षाः ३ O P P J CY. ११ -- * ----- -- =

= = =

= = = = = = = = =

=

=

= =