पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ अथर्वसंहिताभाष्ये चक्रुः। श्रोत्रम् । यशः । अस्मासु। धेहि । अन्नम् । रेतैः। लोहितम्। उ दम् ॥ २५ ॥ तानिं कल्पंदं ब्रह्मचारी सलिलस्यं पृष्ठे तपोतिष्ठत् तप्यमानः समुद्रे । स स्नातो बुधैः पिङ्गलः पुंथिव्यां बहु रोचते ॥ २६ ॥ (११) तानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तर्पः । अतिष्ठत् । तृप्यं मनः । समुद्रे । सः। स्नातः । बभुः । पिङ्गलः । पृथिव्याम्। बहु । रोचते ॥ २६ ॥ (१६) पञ्चमी । हे ब्रह्मन् ब्रह्मचार्यात्मक अस्मासु स्तोतृषु चक्षुः रूपग्राहक इन्द्रियं श्रोत्रम् शब्दग्राहकम् । प्राधान्याद् उपलक्षणवेन एतद् इन्द्रिय यम् उक्तम्। चक्षुःश्रोत्रादीनि सर्वाणि इन्द्रियाणि यशः कीर्तेि च अस्मासु घेहि धारय । आन्ध्यबाधिर्यादिकं कदाचिदपि अस्माकं मा भूद् इत्यर्थः । तथा भोज्यम् अन्नम् पुत्रादिकारणं रेतः लोहितम् शरीरगतम्’ असृक् उदरम् उदरोपलक्षितं समस्तशरीरम् । तानि एतानि अन्नादीनि ब्रह चारी कल्पत् कल्पयन् सलिलस्य पृष्ठे उदकस्य मध्ये तपस्तप्यमानः [स- मुद्र] अतिष्ठत् । वर्तत इत्यर्थः । स तपस्वी ब्रह्मचारी अनिशं स्नातः स्नानेन पवित्रीकृतः बभुः बभ्रवर्णः । एतदेव विव्रियते पिङ्गल इति । पिङ्गलवर्णः सन पृथिव्याम् भूम्यां बहु अधिकं रोचते दीप्यते ॥ [ इति ] तृतीयेनुवाके तृतीयं सूक्तम् ॥ अग्नि ब्रम; ” इत्यादि सूक्तद्वयम् अर्थसूक्तम । तस्य वृहङ्गणे लघु गणे च पाठात् शान्युदकाभिमन्त्रणादौ विनियोगः ॥ अस्यार्थसूक्तस्य “मुञ्चन्तु मा [११. ८.७] भवाशविदम्[११, ४, ९] या देवीः पञ्च [११. ६. २२] यन्मातली रथीतम्”[ ११, t. २३] इ न्येताश्चतस्र ऋचो वर्जयित्वा सप्तमतीके अंहोलिङ्गगणे पाठात ‘‘ अनुक्ता & ¢ = 1 = A = १ + २२

=

=

=

क १ ५ A B ¥c D E K K R . S + c, and Shyan's text in S . २ B श्रद. ५ P