पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ९३, स्° ¢ ]४६ ६ एकादशं काण्डम् । सः" [ \ ° सं० ३. ४. ७. १] इत्यादिमन्त्रवर्णप्रसिद्धान गन्धर्वाप्सरोरूपान् देवगणान् ब्रूमः स्तुमः | तथा अश्विना अश्विनौ स्तुमः । ब्रह्मणो वे दराशेः पतिं स्वामिनम् तथा अर्यमा नाम अर्यमेति प्रसिद्धो यो वे वोस्ति तमपि स्तुमः । ते सर्वे नः अस्मान् अंहसः मुञ्चनिति शेषं समानम् ॥ पञ्चमी । अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा । विश्वनादिन्यान् ब्रूमस्ते न मुञ्चनवंहसः ॥ ५ ॥ अहोरात्रे इति । इदम् । क्रमः । सूर्याचन्द्रमसौं । उभा । विश्वन् । आदित्यान् । चुमः। ते । नः । मुवन्तु । अंहसः ॥ ५ ॥ अहश्च रात्रिश्च अहोरात्रे ते उद्दिश्य इदं स्तुतिवाक्यं ब्रूमः । सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोरधिष्ठातृदेवौ उभा उभौ स्तुमः । विश्वान् [ सर्वान् ] आदित्यान् अदितेः पुत्रान् धूमः स्तुमः ॥ गतम् १२१ अन्यत् । षष्ठी । वातै बूमः पर्जन्यंमन्त रिशुमथो दिशः । आशश्च सर्वं भृमस्ते न मुञ्चनवंहर सः ॥ ६ ॥ वातंम् । ब्रूमः । पर्जन्येम् । अन्तरिक्षम। अथो इति। दिर्शः । आशः। च। सङ्घः। जुमः। ते । न्ः । मुच्यन्तु । अंहसः ॥ ६ ॥ वात वाएँ चूमः स्तुमः । पर्जन्यम् वृष्टिप्रदं देवम् अन्तरिक्षम. आ काशम् अथो अपि च दिशः दिग्देवता आशाः विदिशश्च सर्वास्ता बू Rः स्तुमः ॥ सप्तमी ॥ मुञ्चन्तुं मा शप्यदहोरात्रे अyों उषाः । सोमों मा ट्रेवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥ ७ ॥ १६