पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ अथर्वसंहिताभाष्ये मुञ्चन्तुं । मा । शषथ्यात् । अहोरात्रे इति । अथो इति । उषा; । समः । मा। देवः । भुञ्चतु । यर । आहुः। दन्दमः। इतीि ॥ ७ ॥ शथयात शपथप्रभवात् पापात् सा भा मां मुञ्चन्तु अहोरात्रे अहरभि मानिदेवता राज्यभिमानिदेवता च अथो अपि च उषाः अहोरात्रयोः संधी वर्तमान उषःकालाभिमानिनी देवता । तासां बहुत्वात् मुञ्चन्तु इति बहुवचनम् । तथा सोमो देवः मा मां तस्मात् पापात् मुञ्चतु । तं विशिनष्टि । यं सोमं चन्द्रमा इति आहुः अभिज्ञाः कथयन्ति । स सोमोत्र मोचक इत्यर्थः । अष्ठमी ॥ पार्थिवा दिव्याः पशव आरण्या उत ये मृगः । शकुन्तन पक्षिणों बूमस्ते नों मुञ्चनवंहसः ॥ ४ ॥ पार्थिवाः। दिव्यifः । पशर्वः । आरण्याः । उत । ये । मृगः । शकुन्तन । पक्षिणः । ब्रुमः। ते । नः। मुञ्चन्तु । अंहसः ॥ ८ ॥ पार्थिवाः इत्यादि व्याख्यातम् [ ११, ७. २१] । हरिणशार्दूलसिंहद्य मृगाः । तान् पार्थिवादीनस्तुम इति शेषः । शकुन्नान् । शकुनभूतान् पक्षिणः पिङ्गलादेन् ब्रूमः स्तुमः ॥ नवमी । भवाशद्वविदं ब्रूमो रुद्रं पशुपतिंश्च यः पूर्या एंषां संविदा ता नः सन्तु सद शिवाः ॥ ९ ॥ भवाशवौं । इदम् । धूमः । रुद्रम् । पशुपतिंः। च । यः। इऍः। याः । एषाम् । सुम्ऽविंद्म । ताः। नः। सन्तु । सद। शिवाः ॥ ९॥ भवश्च शर्वश्च भवाशव । तावुद्दिश्य इदं स्तुतिवाक्यं धूमः वदामः । तथा रुद्रं स्तुमः । यश्च पशुपतिर्देवस्तसगि स्तुमः । एते च देवाः ‘‘भः वाशर्यो मूढतम् ११८२] इत्यस्मिन् सूक्ते प्रपञ्चिताः ।.एषां देवानां . । | S It $त्या.