पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. स° ४.] ४६६ एकादशं काण्डम्। १३. या इषुः शरान संविनैः संजानीमः ता नः अस्माकं सदा सर्वदर फ़ि यः सुखहेतवः [सन्तु ] भवन्तु ॥ दशमी । दिवं ब्रूमो नत्राणि भूमेिं यक्षाणि पर्वतान्। समुद्रा नछ वेशन्तस्त नों मुञ्चन्वंहसः $ १० ॥ (१७) दिवंम् । ब्रुमः। नह्त्राणि । भूमिम् । `दाणिं । पर्वतान् । समुद्राः। नद्य६ । वेन्तः । ते ! सः । मुवन् । अंहसः ॥ १० । (१ दिवभ द्योतमानां द्यां धूमः स्तुनः । तत्राश्रितानि नक्षत्राणि झुष्य. कृत धमनि । “सुकृतां वा एतानि ज्योतींषि यन्नक्षत्रणि” इति श्रुतेः [ है० सं० ५. ४. १. ३]। तानि स्तुमः । तथा भूमेिं स्नुमः । यक्षराणि पून्यानि तत्रत्यानि पुण्यक्षेत्राणि स्तुमः । तथा पर्वतानहिमयत्ममुखान् महगिरीन् स्तुमः । समुद्राः सप्तसंख्याका भूभ्णाश्रिताः प्रसिद्धाः । न द्यश्च गङ्गाद्याः । वेशन्ता तदपेक्षया अधानि अन्यानि सरांसि । । , सर्वान् स्तुमः ॥ [ इति ] तृतीयेनुवाके चतुर्थं सूक्तम् । ‘सप्तऋषीन् वा इदं धूमः” इति सूत्रस्य पूर्ववद् विनियोगः । श्रोतदर्शपूर्णमासयोः नाशित्रभक्षणानन्तरभ यस्मातरो रयीतः इत्यनया ब्रह्म अद्भिर्मार्जयेत् । । उक्तं वैतने । ‘‘प्रशिक्षणं यवाद, अधस्ताद् उपरिष्टाद् वाभिधारितम्’’ इत्युपक्षस्य ‘मातव्याझियेिव प्राणान् संस्पृशते ’ इति [ वै•१३ ॥ चमसूत् भयम् ।। स्पृषीन् वा इदं घूमोपो ' देवीः प्रजापतिम् । पिंधून युरश्रेष्ठ धूमस्ते न मुञ्चत्वंहसः ॥ ११ ॥ १ P/ यक्षा . We wit) { C . २ K K K b5 V स्मंळ ५. Dः सन् new:yi to प्लक्षशीन. €6 सप्तर्षी '. :engt' t:t: सप्ततुल्यं’. W wit! A B C 3 R. 1 s’ भवति. 'The text in $" is ले. ४ ॐ अष शनि f9 तन 6 & • • & /