पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ अ अवेर सुभृऽकृषीन । वै । इदम् । जूः। बृपः। वीः । मुजाऽतिम् । पितृन । युमऽश्रेष्ठान् । झुमः। ते । नः । मुञ्चन्तु । अंहसः ॥ ११ ॥ सनधैऋषीन् उद्दिश्य खलु इदं स्तुतिवचनं ब्रूमः । अथ वा तान् इ दं फलं याचामहे । तथा अपो देवीः अब्देवताः प्रथमसृष्टाः स्तुमः । मजापतिम् तासां स्रष्टारं स्तुमः । तया यमश्रेष्ठान् यमः श्रेष्ठो मुख्यो धिपतिर्येषां तान् पितृन बर्हिषदग्निष्वात्तादीन बूमः स्तुमः ॥ ह्नि तीया । ये देवा दिविषदों अन्तरिक्षसदश्च ये । पृथिव्यां शक्र ये श्रितास्ते न मुञ्चनवंहसः ॥ १२ ॥ ये । देवाः। दिविऽसदैः। अन्तरिक्षऽसदैः । च । ये । पृथिव्याम्। शक्रः। ये । श्रिताः । ते । नः । मुञ्चन्तु । अंहसः ॥ १२ ॥ ये दिविसदः द्युलोके सीदन्तः उपविशन्तो देवाः । ॐ षट् विश रणगत्यवसादनेषु । “ सत्सूद्विघ” इत्यादिना किए हैं । तथा ये च अन्तरिक्षसदः अन्तरिक्षे उपविष्टाः तथा पृथिव्याम् भूमौ शक्रः शक्ता देवा ये श्रिताः आश्रिताः । अन्यद् गतम् ॥ तृतीया । आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः । अङ्गिरसो मनीषिणस्ते न मुञ्चनवंहसः ॥ १३ ॥ आदित्याः । रुद्राः । वसवः। दुिवि । दैवाः । अथर्वाणः । अङ्गिरसः । मनीषिणः । ते । नः। सुष्वन्तु । अंहसः ॥ १३ ॥ आदिन्याः अदितेः पुत्रा द्वादशसंख्याकाः । रुद्राः एकादश ! वसवः अथैौ । एते च दिवि वर्तमाना गणत्रयात्मका देवाः । दिंशतिकाण्डा मकस्यास्य वेदस्य द्रष्टा महर्षयः अथर्वाणस्तेपि तत्संख्याकाः । अङ्गि | १ PJ सप्तर्षीिन् ।. We with Cr. १ P शहः . We with Vy CE. n So S. Ss text to : दिविसङ्गः