पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथवहिताभाष्ये

अत्र उपसगवशाद् अधोमुखीकरणम् अथ:।यथा " दशामि: कलशै म्ष्दा न्युबति "इति [ आप०२,२९,९] मात्रा निमात्रा मीयमाना ऋयमाना मिता निमिता च इयं शाला हे यजमान ते तुभ्य्ं सजातान् समानजन्मन्: पुरुषान् समानजन्सन् समानजन्मन: पुरुषान् बलिह्त्: । बलिह्त्:। बलि:उपायनदव्यम् ।तस्य् ह्तन्। तस्य् हतन् क्र्णैनु करेतु॥
                          सप्तमी ॥

साकं सजातै:पयसा सहोध्युद्ब्बोनां महुते वीयारय् । ऊध्वे नाक्स्याधि राह् विष्ट्पे स्व्ग्गा लोक् इति यं वदन्ति॥७॥ साकम् । साआतै:। पयसा। सह् । एधि ।उत् । एनाम् । मह्ते। वीयाय्। ऊध्व् :। नाक्ंस्य् । अधि। रोह् । निष्ट्पेम् । स्व्:ग:।लेक्:।इति।यम् ।वदेन्ति॥७॥ हे यजमान सजातै: समानजन्मभि: पुरुषै: ताक्रम् साध्र् पयम्ता पयोवत्सार्भूतेन कमफलेन सह् एधि भव्: अस्तेलेन सहेपि।"हति हिरादेश:।"ध्वसोरेदाम्यास्लोपस्र" ह्ति एतम् ।त्स्य "असिबवद् अत्रा भाता" हति सिद्व्त्वात् "ह्झ्ल्म्यो हेधि:" ह्ति धित्वं भवति।एनां पत्नि महते अधिकाय् वीर्याय् यथा एषा मह्द् वीर्य् प्राप्रैति तथा उद् उस् उद्र्मय् उन्न्तशिरस्कं कुरु।हे यजमान् त्व्ं देहवसाने ऊऋर्व् सन् नाकस्य खस्ंस्प्शर्हितस्य लोकस्य विष्ट्चम् उपरिरदेशम् अधि रोह् अदिरुदो भव ।यं स्पानविशेष्ं स्वगें लोक: लोकनीय: सुक्रुत्फलोप्भोग्भ्देश् इति वदन्ति अभिजा: कधयन्ति॥