पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३१ सू°e] ४८ ६ एकादशं काण्डम् । रसोपि अस्य वेदस्य द्धारस्तावन्तः । मनीषिणः मनस ईषिणः सर्वज्ञः । ते सर्वे अस्माभिः स्तुताः नः अस्मन् अंहसः पापात् मुञ्चन्तु । चतुर्थीं ॥ शुशं ब्रूमो यजमानमृचः सामनि भेषजा । यचूंषि होन बूमस्ते न मुञ्चनवंहसः ॥ १४ ॥ यज्ञम् । बूमः । यजमानम् । ऋदेः। सामनि । भेषजा यजूषि । होत्रः । नूमः । ते । नः। मुञ्चन्तु । अंहसः ॥ १४ ॥ यज्ञम् अग्निष्टोमादिकं ब्रूमः स्तुमः । तथा यजमानम् तत्फलभाजं स्नुमः । ऋचः तस्मिन् यज्ञे यज्यादिरूपेण विनियुक्ताः पादबडा सनत्राः । तथा सामानि फलचद्यज्ञसाधनस्तोत्रनिर्वर्तकानि प्रगीतमन्त्रात्मकानि रथ न्तरबृहद्वैरूपादीनि । भेषजा यानि च भेषजानि शान्तिकराणि वामदे व्यादीनि । यचूंषि तस्मिन् यज्ञे आध्वर्यंबकर्मसु करणतया विनियुतानि किथमरणानुवादीनि वा प्रविष्टपठितानि । होत्राः । होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टा अच्छावाक आीभ इति तस्मिन् सोमधागे सप्त वषट्सरः तेषां क्रिया होत्राः । एतान् ऋक्सामादीन् यज्ञयय वान् ब्रूमः स्तुमः । पञ्चमी । पञ्च राज्यानि वीरुधां सोमंश्रेष्ठानि ब्रूमः । दुभं भुङ्गो यवः सहस्ते न मुञ्चनवंहसः ॥ १५ ॥ पर्छ । राज्यानि । वीरुधाम् । सोमंऽश्रेष्ठानि । नूमः । दुर्भः। भृङ्गः । यवः । सहः । ते । नः । मुञ्चन्तु । अंहसः ॥ १५ ॥ वीरुधाम विरोहणशीलानाम् ओषधीनां पञ्चसंख्याकानि राज्यानि : । । २ X & ¢ पक्ष राज्यांनि. De एंचे गुरू पनि Ig¢d to पंच राज्यांनि. We ४: A हैं। c DER B Ce. १२५ 1 $ omnit पापात् मु°. 2 3 edit: या° and leaves space for five letters l»:bore *