पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ अयवसहभा ज्ञा भिषज्ञा विनियुज्यमानानि पत्रकाण्डपुष्पफलमूलात्मकानि सोमश्रेष्ठा नि । सोमो ह्यासां राजा । अतः स एव श्रेष्ठः प्रशस्यतमो येषां त प्रयाविधानि वीरुधं राज्यानि ब्रूमः स्तुमः । तथा दर्भः कुशमः भै- सिद्धः । भङ्गः शणः । यवः ओषधिविशेषः प्रसिद्धः । सहः कश्चिद्यु ओषधिविशेषः । एतेपि अस्माभिः स्तुताः पापाद् मुञ्चन्तु । यद्वा वी रुधाम् ओषधीनां मध्ये पश्वसंस्थाकानि राज्यानि राज्ञः सोमस्य कर्मा णि क्रियाविशेषनिष्पन्नानि । भेषजानीत्यर्थः । तानि च सोमश्रेष्ठानि सो मो लतारूपेण उत्पन्नः श्रेष्ठः प्रशस्यतमः येषां तानि । एतेन सोमल तात्मकम् एकं . राज्यम् इत्युक्तं भवति । दर्भादीनि च चत्वारि एवं पञ्च राज्यानि स्तुम इति ॥ अरायन् ब्रूमो रक्षांसि सूट्सन ऍण्यजुनान् पितृन । मृत्यूनेकशतं बूमस्ते न मुञ्चनवंहसः ॥ १६ ॥ अरायन् । धूमः । रक्षांसि । सपोन् । पुण्य ऽजनान् । पितृन् । मृत्यून् । एकंऽशतम् । बूमः । ते । नः । मुञ्चन्तु । अंहसः ॥ १६ ॥ अंरायान् दानप्रतिबन्धकान् हिंसकान् बूमः स्तुमः । यद्वा अरा थाः आर्तिक रक्षोवद् बाधकाः पिशाचविशेषाः । तान् ब्रूमः स्तुमः । तथा रक्षांसि । – रक्षो रक्षितव्यम् अस्माद् इति यास्कः [ नि° ४, १४ ] ^ । राक्षसन् । सन पन्नगान् । पुण्यजनान् यातुधा न । पितृन् पूर्वपुरुषान् पितृलोकं गतान् । मृत्यून मारयितृन् देवानः एकशतम् एकोतरशतसंख्याकान् । “शतायुर्वै पुरुषः शतवीर्यः ? आमैक शतम्’ इति [ h° ब्रा° १. ७. ६. ४] श्रुतेर्मर्यः पुरुषः एकशतप्रकारः । ततो मारयितुमृत्योरपि तावत्प्रकारत्वं युज्यत | एव । तथा च अन्यत्रापि मन्त्रवणों दृश्यते । “अपास्य योसिनात् पाशान् मृत्यून् एकशतं च ” इति । तान् सर्वान् धूमः स्तुमः ॥ | S : राज्यनेि ग . ! S’ च for चत्वरि $ 3' leave # *pace tor two or three : •tte५ anrt the yeads यन् ) अराया. 4 So S ”, 5 S’ येसिन्नात् .