पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°३. सू° ४.] ४६६ एकादशं काण्डम् । भूतानि । सर्वा । सुम्ऽगात्यं । ते । नः। मुवन्तु । अंहसः ॥ २१ ॥ भूतम् लब्धसत्ताकं वदस्तुमात्रं गृभः स्तुमः । भूतपतिम् तस्य भूतस्य अधिपतिम् ईश्वरम् । उक्त अपि च तेषां सर्वेषां भूतानां यो वशी व शयिता नियन्ता तमपि स्तुमः । सर्वा सर्वाणि तानि भूतानि संगत्य संभूयागत्य ॥ गतम् अन्यत् ॥ ४दशी ॥ या देवीः पञ्च प्रदिशो ये देवा द्वादशंर्तर्बः । संवत्सरस्य ये दंष्टास्ते नः सन्तु सदां शिवाः ॥ २२ ॥ याः । दैवीः । पर्छ । प्रऽदिर्शः । ये । दैवाः । इदंश। ऋतवः। सम्ऽवसरस्यं । ये। दंष्ट्राः । ते । नः । सन्तु । सदां । शिवाः ॥ २२ ॥ याः प्रसिद्धाः पङ्कसंख्याकाः प्रदिशः प्रधानदिशः [देवीः] देव्यो दा नादिगुणयुक्ता देवतारूपा वा सन्ति ये देवाः दानादिगुणयुक्ता द्वादश संख्याका ऋतवः ‘‘मधुश्च माधयश्च” ” इत्येवम् [तै० सं० १.४, १४] अ नुज्ञाता मासाः तथा संवत्सरस्य यदशमासासकस्य प्रजाधतेये दंष्ट्राः दशन्ति खादन्ति एभिरिति दंष्ट्रा दन्तविशेषाः । ॐ ‘‘दाम्नीशस° इत्यादिना करणे ष्ट्रन् प्रत्ययः । ते चात्र संवत्सरसंबन्धिनो वि श्यादिदुष्टकालात्मकाः । ते सर्वे नः अस्माकं सदा। सर्वदा शिवाः क (णहेतवः सन्तु ॥ त्रयोदशी । यन्मातंली रथीतममृतं चेदं भेषजम् । तदिन्द्रो अप्सु मावेशयत तदाप दत्त भेषजम् ॥ २३ ॥ (१८) यत् । मनली । रयीत । अमृतंम् । वेदं । भेषजम् । तत् । इन्द्रः । अप्सु ! म । अवेशयत् । तत् । आपः । वेत् । भेष ज्ञम् ॥ २३ ॥ (१८) १ so we neal with A B B C D E K + R S v c De. See Ry, १२९ १७ =