पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू० १. ४४७ एकादश काण्डम । १३१ हितम् आस्थितम् । नामरूपाक्षः प्रपञ्चस्तस्मिन् कारणभूते समाश्रित्य लब्धसप्तकोपतिष्ठत इयर्थः । यद्वा अथात्त आदेशो वेति नेति अT° . ३. ११] ‘‘ नेह नानास्ति किंवत [ धृ° * ° ४. २, २१ ? इत्येअं ईश्यप्रपञ्चनिषेधाद् ऊर्धे तद्वधिवेन शिष्यते अशिष्यत इयुच्छिष्टं आ धावधित्वेन शिष्यमाणं परं ब्रह्म । तस्मिन् शुशद रजत:दिवत् नाम रूपं चेति द्विधाभूतं समस्तं जगत् आहितम् आरोपित की वर्तत इत्यर्थः इयं सामान्येन सर्वेक्जगदधाशत्वम् अभिधाय विशेषतो निर्दिशति -- च्छिष्टे लोक आहित इत्यादिना । उछिटे उच्छिष्याणैबझलिने का रणभूते तस्मिन्नोदने लोकः पृथिव्यादिरूपः सर्वो लोकः आहितः आ स्थितः । तस्मिन्नेव उच्छिष्टे द्युलोकाधिपतिः [इन्द्रश्च ] पृषिव्यधिपतिः अग्निश्च उभौ आहितौ । किं बहुना एतदुपलक्षि विश्वम सर्वं जगत् अन्तः मध्ये समाहितम् सम्यग् ईश्वरेण स्थापितम् । द्वितीया । उच्छिष्टे द्यावापृथिवी विश्र्वं भूतं समाहितम् आपैः समुद्र उच्छिष्टे चन्द्रभा बात आहितः ॥ २ ॥ उत्ऽशिष्टे । द्यावापृथिवी इति । विश्वम् । भूतम् । सुम्ऽअर्हतम आर्षः । समुद्रः ? उत्तऽशैिठे। चन्द्रमाः। वातं अ' ऽतिः ॥ २ ॥ ११ । १५ प्रथमयर्चा संग्रहेण उक्त एवार्थः एतददिभिर्मन्त्रैर्बहुधा प्रपश्हयते द्यावापृथिवी द्यावापृथिव्यौ उच्छिष्टं उच्छिष्यमाणे ब्रह्मणि तदात्मके हु तशिष्टौदने वा समाहिते । आश्रित्य वर्तते इत्यर्थः । भूतम् तत्रत्यं यद् ‘भूतजातं विश्वम् सर्वे तद् उच्छिष्टे समाहितम् सम्यग् निहितम् । त दाधारवशात् प्रचलतीत्यर्थः । तथा आपः व्यापनशीलाः प्रथमसृष्ट अ करषभूतः तासां समुदायात्मकः समुद्रश्च तस्मिन् उच्छिष्टे समाहि Tः चन्द्रमाः तस्मात् समुद्रान् मथ्यमाना उत्पन्नः वातः वधुः अ रिक्षाधिपतिर्देवः आहितः आश्रितः । 1 3