पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ अर्थबनहुने तृतीया । सन्दुच्छिष्टं असैश्चोभौ युवजः प्रजापतिः। लौक्या उच्छिष्ट अर्थ पश्च द्रश्चापि श्रीर्मयेि ॥ ३ ॥ सन् । उऽशिंटे । असन् । च । उभौ । मृत्युः। वाजः । भुजाऽयंतिः । लैौक्याः। उत्ऽशिंष्टे । आऽयंहाः । वः। च। द्रः। चु । अपि । श्रीः। मथिं ॥ ३ ॥ सन् सशया कोडीकृतो भावरूपः प्रपञ्चः । असन् अभावात्मकश्च । उभौ सदसतौ उच्छिष्टे तस्मिन उदीरितलक्षणे । कार्यत्वेन वर्तेते इत्य र्थः । तथा तस्य सदसदात्मकस्य प्रपञ्चस्य [ मरको मृत्युः वाजः तदी यं बलं तस्य सर्वस्य स्त्रष्ठा प्रजापतिश्च तत्रैव आहिताः । तथा लौक्याः लोकसंबन्धिन्यः प्रजाः तस्मिन् उच्छिठे आहिंताः स्थापिताः । तथा द्रः वारको वरुणः द्रः द्रावकः अमृतमयः सोमः । परस्परसमुच्चयायौं च कारौ । तावपि । अस्मिन् आहितौ । तत्प्रसादत्त श्रीः ः संपत् मयि वि दुपि आहिता । आस्थिता भवतु ॥ चतुर्थीं । दृढ दृहस्थिरो न्यो ब्रह्म विश्वसृजो दशं । नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥ ४ ॥ दृढः । ईहुईस्थुिरः । न्यंः । ब्रह्म । विश्वऽसृजः । दशै । नाभिम्ऽइव । सर्वतैः । चकम् । उत्ऽशिंष्टे । दैवतः । श्रिताः ॥ ९ ॥ इडः दृढTङ्ग । प्रवृद्धशरीरो देव इयर्थः । ४ दृह दृहि वृद्धौ । दृढः स्थूलबलयोः ” इति निष्ठायां निपात्यते ४ । इंस्थिरः १ K आर्यंत. De ४rत corrected to आयंज़. We with A B B C D E5 ^ R S vos : ५ आ5यंताः ). } e with PJ C >. ३ so A B B C D E K K R S ? $= v C = D. : P as * (the text to . ४ P P हुँह की स्थिरः ।. C हः। धरः . We with Sina's conH tar. ', // P P J K C . , 1 $’ सद् followed vy a blank space for three letters, in place of मारको & ¢ + "=" + + + क = ५ - - - - ---- --- -- 4 से ह