पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ हभाग प्रयुज्यमानो हि इति शब्दः । स्वरः कृनप्तामाश्रितः कुष्टग्रथमद्वितीयतृती चतुर्थमाप्तिसन्दाकः सप्तत्रिधः स्वरः । अथ च कानिचित् सा आनि आ इ ई इथेचमकैः स्वरैः परिसमाप्यन्ते । तानि च समानि एनिधनानि इत्युच्यन्ते । स आकारोत्र स्वरशब्देन विवक्षितः । स च सानः संबन्धी । तथा मेडिः मेलयिता ऋगक्षराणां गानविशेषस्य च संसर्जकः स्तोभविशेषः । अथ वा मेलिरिति वाङ्गाम । साम्नः संब निधनी वाक् । कानिचित् सामामि वाङ्गिधनानि गीयन्ते । तदभिमा यम् एतत् । तद् एतद् उद्भीथादिकं सर्वम् उच्छिष्टे समाश्रितम् । तत् सर्वं मयि यज्ञसमृद्धयर्थे भवत्वित्यर्थः । षष्ठी । ऐन्द्र ते पवमानं महनम्नीर्महाव्रतम् । उच्छिष्टं यज्ञस्योन्यन्तर्गर्भ इव मातरेि ॥ ६ ॥ ऐन्द्रम् । एवमानम् ! महाऽनम्नीः । मुहुऽवृतम् । उत्ऽशिं। यज्ञये । अङ्गनि । अन्तः । गर्भ:ऽइव। मातरि ॥ ६ ॥ ऐन्द्रास इन्द्रश्योः स्तावकम् ‘‘इन्द्राग्नी आ गतं सुतम् इति तृ चे [ अष्ट ° ३. १२. १] गीयमानं साम ऐन्द्राग्नं प्रातःसवने प्रयुज्यमा नम् } पावमानम् त्रिष्वपि सवनेषु सवनादौ गीयमानं पवमानसोभदे यताकं साम । ४ उभयत्र ‘‘सास्य देवता” इति अण् प्रत्ययः ® । भ ह्यननीः महानाभ्यः। ‘‘बिदा मघवन् विदा गातुम् अनुशंसिषो दिशः” [ हे० आ° ४. १] इत्याम्नाता ऋचः । तत्र गीयमानं शाकरं सामगि महNनम्नीशब्देनोच्यते । ताश्च द्वादशाहमध्यवर्तिनि दशरात्रे पञ्चमेऽहनि धृष्टसमत्वेन विनियुक्ताः । महाव्रतम् राजनगायत्रबृहद्रथन्तरभद्राख्यैः प जभिः समभिः क्रियमाणं स्तोत्रम् । तच्च गवामैयनस्योषान्स्येहनि प्र यमें पृष्ठस्तोत्रम् । एकाहोपि सोमयागस्तद्वन् महावैतम् इति आख्या यते । एवम् ऐन्द्रमादीनि यज्ञस्य अङ्गनि उच्छिष्टं अन्तः मध्ये मात रि गर्भ इव वर्तन्ते । यथा मातुरुदरमध्ये आश्रितो गर्भः दुष्यन् अ 1 S’ मैलेरेति. 4 S’ °नोच्यन्ते. 3 S' omits मई, 4 $ °त्रत इति.