पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू०१.] ४७९ == एकादशं काण्डम्। == ९


         हयम । मही । प्रति । गृह्वातु । चर्म् । पृथिवी । देवी । सुऽमनस्यमाना ।
         अध । गकच्छेम । सुऽकृटतस्य । लोकम् ॥ ८ ॥ 
         इयं पुरोवर्तिनी मही देवयजनभूमिः चर्म् आनडुहं निर्यापार्थम् आस्तीर्यमाणम् अजिनं प्रति गृह्वातु स्वीकरोतु ।               आस्तीर्णाजिना सा पृथिवी देवी देवतारुपा सुमनस्यमाना शोभनं मनः कुर्वती अनुग्रहबुडध्दियुक्त्ता भवतु । अवहननाधिकरणाचेन प्राप्तखेदा न भवत्वित्यर्थः । अथ अवहननाधारभूतायाः पृथिव्या अनुग्रहानन्तरं सुकृतस्य पागादिजन्यस्य पुण्यस्य फलभूतं लोकं वयं गच्छेम प्राप्नुयाम ॥
                                                       नवमी ॥
               एतौ ग्रावाणौ सयुजा युग्घ्ङि चर्मणि निर्भिन्ध्यंशून् यजमानाय साधु ।
               अवघ्रती नि जहि य इमां पृतन्यव ऊर्ध्वे मजामुडरन्त्युदूह ॥ ९ ॥
           एतौ । ग्रावाणौ । सऽयुजा । युग्घ्ङि । चमैनणि । निः । भिन्धि । अंशून् ।
               यजमानाय । साधु । 
           अवऽघती । नि । जहि । ये । इमाम् । पृतन्यवः । ऊर्ध्वम् । प्रऽजाम् । 
               उतऽभरन्ती । उत् । ऊह् ॥ ९ ॥
       हे ऋत्विक् एतौ पुरोवर्तिनौ ग्रावाणौ अश्मवद् हढतरौ उलूखलमुसलौ सयुजा सयुजौ एकस्मिन् अवहननकर्माणि सह युव्जानौ व्याप्रियमाणौ मित्रभूतौ वा चर्मणि अवहननार्थम् आस्तीर्णे आनडुहेऽजिने युग्घ्ङि योजय स्थापय । युजिर् योगे । लेटि "सेर्ह्यपिच्च" इति हिरादेशः । तस्य ङित्त्वात् "श्रसोरल्लोपः" इति अकारलोपे "हुझल्म्यो हेर्धिः" इति हेर्धिरादेशः । अंशून् । उलूखलमुसलयोर्ग्रावावेन रूपणाद् व्रीहयः सोमांशुत्वेन रूप्यन्ते । सोमलताखण्डवद् वागनिर्वर्तकान् ष्रीहीन् यजमानाय यजमानार्थे साधु शोभनं निर्भिन्धि युक्त्ताम्याम् उलू[लमुस]लाभ्याम् अवजहि वितुषीकुरु । भिदिर् विदारणे । पू-