पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४.सू° ९, ४६७ एकादशं काण्डम् । १ ३ ५ भिवर्धते एथम् एताभ्यपि कारभूते जलणि आश्रितवेन भाव्यभामानि अङ्गिनं यजं फटसमृद्धं कुर्वैनतीययैः । सक्षमी ॥ राजसूयै वाजपेयैमनिष्टोमस्तदध्वरः। अंर्काश्वमेधावुच्छिष्टे जीवबहिर्मदिन्तमः ॥ ७ ॥ राजऽसुर्यम् । वाजपेयी। अभिशस्तोमः। वत्। अध्वरः । अर्कऽअश्वमेधौ । उत्ऽशि। जीवऽबर्हिः। मदिनऽर्तः ॥ ७ ॥ अङ्गवद् अङ्गिनामपि तदश्रयपम् इतः परं प्रतिपाद्यते शज सूयते र्यते यस्मिन् कर्मणि तद् राजसूयम् इषिपशुसमदर्विहोमात्मकं शस्त्रप्रधाः नम् । — ‘‘ राजसूयसूर्यं० ” इथादिना कथयि निपात्यते । आंतका रकोपपदात् कृत्” इति कृदुतरपदमकृतिस्वरावम् वाजपेय यज्ञः अन्नं द्रवीकृत्य पेयं यस्मिन् कर्मणि तत् तथोक्तम् । रजt wकम राजसूयेन यजेत ” इति [अश्व° ९. ९, १९] आत्रिय एव राजसूये आकर्मणि अधिकारी । वाजपेये तु ब्राह्मणक्षत्रियौ उभावपि अधिक्रियते । श्रूयते हि । स वा एष भ्रालणस्य चैव राजन्यस्य च यज्ञः । तं वा एतं वश्येमें न्याहु’ इति [तै० ब्रा°१ ३. २ ३]। मेथा निर्देभः चरकेलंग्रे यज्ञा यीये अग्निः स्तूयत तं अfिईष्टमः द्वादशस्तोत्रंशस्त्रसहिनः सर्वसनां प्रकृतिभूतः सोमयागः त । लिङ्गव्यत्ययः सध्वरः हिंसाप्रयवायरहितः । अग्नीषोमीयं पशुम् आलभेत ‘’ इति [ आलभ्य शुहिंसया विहितत्वेन न हिंस्यात् सर्वभूतानि इति निषेधशास्त्रस्य तत्रानुप्रवेशाभावात् । अर्काश्वमेधौ अर्कश्चियोभिः । अश्वो मेधः पश्ये. स्मिन् त्रिरात्रश्नके अहीने सोमे सोऽश्वमेधः । तौ अर्काश्वमेधौ । अ थ वा विराडभन्न उपायमानश्चिrथोद्भिः अर्कः । तस्य च तथात्वेन उ आसनम् ऐतरेयकोपनिषदि समाप्यते एते व वट्टचा म्हणणे सांसन्ते एतमश्नावध्वर्यवः । एतं महाव्रते छन्दोगं: इति [ऐ० आ° ' £ ८ 2, ८४ ११ B आवश्य S’ शतधानम्. So s. ४ ई’ ‘त’. 1s' भ्योभयपी