पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अथर्वसंहेिथे ३९ २. ३१ ।। अश्वमेधशब्देन च ‘‘उषा दा अश्वस्य मेध्यस्य शिरः" [बृ° आ° १. १. १] इत्याद्युपनिषदा अश्वमेधाङ्गस्य अश्वस्य विराडात्मना बद् उपासनम् उक्तं तद् विवक्षितम् । ‘‘ हावेतावर्काश्वमेधौ ॐ [ वृ° आ ०५२ ७] इति तदुपासनप्रकरणे समाम्नानात् । एतदेवाभिप्रेत्य तैतिरीयैरपि आ नयते । ‘‘अर्को वा एष यद् अलिः । असावादिन्योश्वमेधः” इति [ तै / सं० ५. ७. ५. २]। एते राजसूयादयः सर्वे उच्छिष्टं उच्छिष्यमाणे निष्प पञ्च ब्रह्मणि तदात्मना भाव्यमाने ओदने वा समाश्रिताः । तथा जीवब र्हिः जीवावस्थान्येवं बहींषि यस्य यागविशेषस्य स तथोक्तः । मदिन्तमः मादयितृतमः देवानां तृप्तिविशेषकरः अन्योपि सोमयागः । स सखोंषि उ च्छिष्टे समाश्रित इत्यर्थः । ॐ * ‘ नाखस्य ’ इति तमपो नुडागमः ४ ॥ अष्टमी ॥ अश्याधयमथ देक्षा कम्प्रश्छन्दसां सह । उत्सन्न यज्ञाः सत्त्राण्युच्छुिटेधिं समाहिताः ॥ ४ ॥ अदिऽआधेयंम्। अय इति । दीक्षा । कमऽमः । छन्दसा । सुह। उत्ऽसन्नाः। यज्ञाः। सुत्रांणिं। उतऽशिष्टे । अथे। सम्ऽआहिताः॥ ४ ॥ अश्याधेयम् अग्नयो गार्हपत्यादयो यस्मिन् कर्मणि आधीयन्ते तद् अ श्याधेयम् । अथो अश्याधानानन्तरमेव सोमयागस्य या दीक्षा दीक्षणीये ट्यदिरूपा कामगैच्छन्दसा कामान् अभिलषितान फलविशेषान् प्रति यजमानस्य पूरयतीति कामप्रस । ॐ प्र पूरणे । ‘आनुपसर्गे कः’ इतेि कप्रत्ययः 8 । तादृशेन छन्दसा गायत्रीत्रिष्टुबादिना सवननि ध्यादकंन सह । उरसन्नंयज्ञाः इदानीं दुरधिगमतया अनुष्ठानाभावात् लु समया यज्ञा उत्सन्नयज्ञा इत्युच्यन्ते । तानेव निर्दिशति सत्रणीति । सी १ ८ फांमः प्रः क्रुदंसा. A c x + w De कम्प्रछन्दसा = कांग्शृङईस. n R. B C कम प्रः क्रुदंसा. S कमः प्र कुंईसा. We with the spirit of MR BC, arl it h PP c $ays! : कामप्रछन्दसा, me worl. १ P कम° for काम. We with XJ ० ३ ४ १ र्वाणेि । १y with PJ C. 13yl:'s text top: उत्सशयः समr.